Sanskrit tools

Sanskrit declension


Declension of नयसाहसोन्नतिमत् nayasāhasonnatimat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative नयसाहसोन्नतिमान् nayasāhasonnatimān
नयसाहसोन्नतिमन्तौ nayasāhasonnatimantau
नयसाहसोन्नतिमन्तः nayasāhasonnatimantaḥ
Vocative नयसाहसोन्नतिमन् nayasāhasonnatiman
नयसाहसोन्नतिमन्तौ nayasāhasonnatimantau
नयसाहसोन्नतिमन्तः nayasāhasonnatimantaḥ
Accusative नयसाहसोन्नतिमन्तम् nayasāhasonnatimantam
नयसाहसोन्नतिमन्तौ nayasāhasonnatimantau
नयसाहसोन्नतिमतः nayasāhasonnatimataḥ
Instrumental नयसाहसोन्नतिमता nayasāhasonnatimatā
नयसाहसोन्नतिमद्भ्याम् nayasāhasonnatimadbhyām
नयसाहसोन्नतिमद्भिः nayasāhasonnatimadbhiḥ
Dative नयसाहसोन्नतिमते nayasāhasonnatimate
नयसाहसोन्नतिमद्भ्याम् nayasāhasonnatimadbhyām
नयसाहसोन्नतिमद्भ्यः nayasāhasonnatimadbhyaḥ
Ablative नयसाहसोन्नतिमतः nayasāhasonnatimataḥ
नयसाहसोन्नतिमद्भ्याम् nayasāhasonnatimadbhyām
नयसाहसोन्नतिमद्भ्यः nayasāhasonnatimadbhyaḥ
Genitive नयसाहसोन्नतिमतः nayasāhasonnatimataḥ
नयसाहसोन्नतिमतोः nayasāhasonnatimatoḥ
नयसाहसोन्नतिमताम् nayasāhasonnatimatām
Locative नयसाहसोन्नतिमति nayasāhasonnatimati
नयसाहसोन्नतिमतोः nayasāhasonnatimatoḥ
नयसाहसोन्नतिमत्सु nayasāhasonnatimatsu