| Singular | Dual | Plural |
Nominative |
नयनत्वम्
nayanatvam
|
नयनत्वे
nayanatve
|
नयनत्वानि
nayanatvāni
|
Vocative |
नयनत्व
nayanatva
|
नयनत्वे
nayanatve
|
नयनत्वानि
nayanatvāni
|
Accusative |
नयनत्वम्
nayanatvam
|
नयनत्वे
nayanatve
|
नयनत्वानि
nayanatvāni
|
Instrumental |
नयनत्वेन
nayanatvena
|
नयनत्वाभ्याम्
nayanatvābhyām
|
नयनत्वैः
nayanatvaiḥ
|
Dative |
नयनत्वाय
nayanatvāya
|
नयनत्वाभ्याम्
nayanatvābhyām
|
नयनत्वेभ्यः
nayanatvebhyaḥ
|
Ablative |
नयनत्वात्
nayanatvāt
|
नयनत्वाभ्याम्
nayanatvābhyām
|
नयनत्वेभ्यः
nayanatvebhyaḥ
|
Genitive |
नयनत्वस्य
nayanatvasya
|
नयनत्वयोः
nayanatvayoḥ
|
नयनत्वानाम्
nayanatvānām
|
Locative |
नयनत्वे
nayanatve
|
नयनत्वयोः
nayanatvayoḥ
|
नयनत्वेषु
nayanatveṣu
|