Sanskrit tools

Sanskrit declension


Declension of नयनत्व nayanatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नयनत्वम् nayanatvam
नयनत्वे nayanatve
नयनत्वानि nayanatvāni
Vocative नयनत्व nayanatva
नयनत्वे nayanatve
नयनत्वानि nayanatvāni
Accusative नयनत्वम् nayanatvam
नयनत्वे nayanatve
नयनत्वानि nayanatvāni
Instrumental नयनत्वेन nayanatvena
नयनत्वाभ्याम् nayanatvābhyām
नयनत्वैः nayanatvaiḥ
Dative नयनत्वाय nayanatvāya
नयनत्वाभ्याम् nayanatvābhyām
नयनत्वेभ्यः nayanatvebhyaḥ
Ablative नयनत्वात् nayanatvāt
नयनत्वाभ्याम् nayanatvābhyām
नयनत्वेभ्यः nayanatvebhyaḥ
Genitive नयनत्वस्य nayanatvasya
नयनत्वयोः nayanatvayoḥ
नयनत्वानाम् nayanatvānām
Locative नयनत्वे nayanatve
नयनत्वयोः nayanatvayoḥ
नयनत्वेषु nayanatveṣu