Sanskrit tools

Sanskrit declension


Declension of नयनप्रबन्ध nayanaprabandha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नयनप्रबन्धः nayanaprabandhaḥ
नयनप्रबन्धौ nayanaprabandhau
नयनप्रबन्धाः nayanaprabandhāḥ
Vocative नयनप्रबन्ध nayanaprabandha
नयनप्रबन्धौ nayanaprabandhau
नयनप्रबन्धाः nayanaprabandhāḥ
Accusative नयनप्रबन्धम् nayanaprabandham
नयनप्रबन्धौ nayanaprabandhau
नयनप्रबन्धान् nayanaprabandhān
Instrumental नयनप्रबन्धेन nayanaprabandhena
नयनप्रबन्धाभ्याम् nayanaprabandhābhyām
नयनप्रबन्धैः nayanaprabandhaiḥ
Dative नयनप्रबन्धाय nayanaprabandhāya
नयनप्रबन्धाभ्याम् nayanaprabandhābhyām
नयनप्रबन्धेभ्यः nayanaprabandhebhyaḥ
Ablative नयनप्रबन्धात् nayanaprabandhāt
नयनप्रबन्धाभ्याम् nayanaprabandhābhyām
नयनप्रबन्धेभ्यः nayanaprabandhebhyaḥ
Genitive नयनप्रबन्धस्य nayanaprabandhasya
नयनप्रबन्धयोः nayanaprabandhayoḥ
नयनप्रबन्धानाम् nayanaprabandhānām
Locative नयनप्रबन्धे nayanaprabandhe
नयनप्रबन्धयोः nayanaprabandhayoḥ
नयनप्रबन्धेषु nayanaprabandheṣu