| Singular | Dual | Plural |
Nominative |
नयनप्रबन्धः
nayanaprabandhaḥ
|
नयनप्रबन्धौ
nayanaprabandhau
|
नयनप्रबन्धाः
nayanaprabandhāḥ
|
Vocative |
नयनप्रबन्ध
nayanaprabandha
|
नयनप्रबन्धौ
nayanaprabandhau
|
नयनप्रबन्धाः
nayanaprabandhāḥ
|
Accusative |
नयनप्रबन्धम्
nayanaprabandham
|
नयनप्रबन्धौ
nayanaprabandhau
|
नयनप्रबन्धान्
nayanaprabandhān
|
Instrumental |
नयनप्रबन्धेन
nayanaprabandhena
|
नयनप्रबन्धाभ्याम्
nayanaprabandhābhyām
|
नयनप्रबन्धैः
nayanaprabandhaiḥ
|
Dative |
नयनप्रबन्धाय
nayanaprabandhāya
|
नयनप्रबन्धाभ्याम्
nayanaprabandhābhyām
|
नयनप्रबन्धेभ्यः
nayanaprabandhebhyaḥ
|
Ablative |
नयनप्रबन्धात्
nayanaprabandhāt
|
नयनप्रबन्धाभ्याम्
nayanaprabandhābhyām
|
नयनप्रबन्धेभ्यः
nayanaprabandhebhyaḥ
|
Genitive |
नयनप्रबन्धस्य
nayanaprabandhasya
|
नयनप्रबन्धयोः
nayanaprabandhayoḥ
|
नयनप्रबन्धानाम्
nayanaprabandhānām
|
Locative |
नयनप्रबन्धे
nayanaprabandhe
|
नयनप्रबन्धयोः
nayanaprabandhayoḥ
|
नयनप्रबन्धेषु
nayanaprabandheṣu
|