Sanskrit tools

Sanskrit declension


Declension of नयनभूषण nayanabhūṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नयनभूषणम् nayanabhūṣaṇam
नयनभूषणे nayanabhūṣaṇe
नयनभूषणानि nayanabhūṣaṇāni
Vocative नयनभूषण nayanabhūṣaṇa
नयनभूषणे nayanabhūṣaṇe
नयनभूषणानि nayanabhūṣaṇāni
Accusative नयनभूषणम् nayanabhūṣaṇam
नयनभूषणे nayanabhūṣaṇe
नयनभूषणानि nayanabhūṣaṇāni
Instrumental नयनभूषणेन nayanabhūṣaṇena
नयनभूषणाभ्याम् nayanabhūṣaṇābhyām
नयनभूषणैः nayanabhūṣaṇaiḥ
Dative नयनभूषणाय nayanabhūṣaṇāya
नयनभूषणाभ्याम् nayanabhūṣaṇābhyām
नयनभूषणेभ्यः nayanabhūṣaṇebhyaḥ
Ablative नयनभूषणात् nayanabhūṣaṇāt
नयनभूषणाभ्याम् nayanabhūṣaṇābhyām
नयनभूषणेभ्यः nayanabhūṣaṇebhyaḥ
Genitive नयनभूषणस्य nayanabhūṣaṇasya
नयनभूषणयोः nayanabhūṣaṇayoḥ
नयनभूषणानाम् nayanabhūṣaṇānām
Locative नयनभूषणे nayanabhūṣaṇe
नयनभूषणयोः nayanabhūṣaṇayoḥ
नयनभूषणेषु nayanabhūṣaṇeṣu