Sanskrit tools

Sanskrit declension


Declension of नयनवत् nayanavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative नयनवान् nayanavān
नयनवन्तौ nayanavantau
नयनवन्तः nayanavantaḥ
Vocative नयनवन् nayanavan
नयनवन्तौ nayanavantau
नयनवन्तः nayanavantaḥ
Accusative नयनवन्तम् nayanavantam
नयनवन्तौ nayanavantau
नयनवतः nayanavataḥ
Instrumental नयनवता nayanavatā
नयनवद्भ्याम् nayanavadbhyām
नयनवद्भिः nayanavadbhiḥ
Dative नयनवते nayanavate
नयनवद्भ्याम् nayanavadbhyām
नयनवद्भ्यः nayanavadbhyaḥ
Ablative नयनवतः nayanavataḥ
नयनवद्भ्याम् nayanavadbhyām
नयनवद्भ्यः nayanavadbhyaḥ
Genitive नयनवतः nayanavataḥ
नयनवतोः nayanavatoḥ
नयनवताम् nayanavatām
Locative नयनवति nayanavati
नयनवतोः nayanavatoḥ
नयनवत्सु nayanavatsu