Singular | Dual | Plural | |
Nominative |
नयनवान्
nayanavān |
नयनवन्तौ
nayanavantau |
नयनवन्तः
nayanavantaḥ |
Vocative |
नयनवन्
nayanavan |
नयनवन्तौ
nayanavantau |
नयनवन्तः
nayanavantaḥ |
Accusative |
नयनवन्तम्
nayanavantam |
नयनवन्तौ
nayanavantau |
नयनवतः
nayanavataḥ |
Instrumental |
नयनवता
nayanavatā |
नयनवद्भ्याम्
nayanavadbhyām |
नयनवद्भिः
nayanavadbhiḥ |
Dative |
नयनवते
nayanavate |
नयनवद्भ्याम्
nayanavadbhyām |
नयनवद्भ्यः
nayanavadbhyaḥ |
Ablative |
नयनवतः
nayanavataḥ |
नयनवद्भ्याम्
nayanavadbhyām |
नयनवद्भ्यः
nayanavadbhyaḥ |
Genitive |
नयनवतः
nayanavataḥ |
नयनवतोः
nayanavatoḥ |
नयनवताम्
nayanavatām |
Locative |
नयनवति
nayanavati |
नयनवतोः
nayanavatoḥ |
नयनवत्सु
nayanavatsu |