Sanskrit tools

Sanskrit declension


Declension of नयनविषयीभाव nayanaviṣayībhāva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नयनविषयीभावः nayanaviṣayībhāvaḥ
नयनविषयीभावौ nayanaviṣayībhāvau
नयनविषयीभावाः nayanaviṣayībhāvāḥ
Vocative नयनविषयीभाव nayanaviṣayībhāva
नयनविषयीभावौ nayanaviṣayībhāvau
नयनविषयीभावाः nayanaviṣayībhāvāḥ
Accusative नयनविषयीभावम् nayanaviṣayībhāvam
नयनविषयीभावौ nayanaviṣayībhāvau
नयनविषयीभावान् nayanaviṣayībhāvān
Instrumental नयनविषयीभावेण nayanaviṣayībhāveṇa
नयनविषयीभावाभ्याम् nayanaviṣayībhāvābhyām
नयनविषयीभावैः nayanaviṣayībhāvaiḥ
Dative नयनविषयीभावाय nayanaviṣayībhāvāya
नयनविषयीभावाभ्याम् nayanaviṣayībhāvābhyām
नयनविषयीभावेभ्यः nayanaviṣayībhāvebhyaḥ
Ablative नयनविषयीभावात् nayanaviṣayībhāvāt
नयनविषयीभावाभ्याम् nayanaviṣayībhāvābhyām
नयनविषयीभावेभ्यः nayanaviṣayībhāvebhyaḥ
Genitive नयनविषयीभावस्य nayanaviṣayībhāvasya
नयनविषयीभावयोः nayanaviṣayībhāvayoḥ
नयनविषयीभावाणाम् nayanaviṣayībhāvāṇām
Locative नयनविषयीभावे nayanaviṣayībhāve
नयनविषयीभावयोः nayanaviṣayībhāvayoḥ
नयनविषयीभावेषु nayanaviṣayībhāveṣu