| Singular | Dual | Plural |
Nominative |
नयनविषयीभावः
nayanaviṣayībhāvaḥ
|
नयनविषयीभावौ
nayanaviṣayībhāvau
|
नयनविषयीभावाः
nayanaviṣayībhāvāḥ
|
Vocative |
नयनविषयीभाव
nayanaviṣayībhāva
|
नयनविषयीभावौ
nayanaviṣayībhāvau
|
नयनविषयीभावाः
nayanaviṣayībhāvāḥ
|
Accusative |
नयनविषयीभावम्
nayanaviṣayībhāvam
|
नयनविषयीभावौ
nayanaviṣayībhāvau
|
नयनविषयीभावान्
nayanaviṣayībhāvān
|
Instrumental |
नयनविषयीभावेण
nayanaviṣayībhāveṇa
|
नयनविषयीभावाभ्याम्
nayanaviṣayībhāvābhyām
|
नयनविषयीभावैः
nayanaviṣayībhāvaiḥ
|
Dative |
नयनविषयीभावाय
nayanaviṣayībhāvāya
|
नयनविषयीभावाभ्याम्
nayanaviṣayībhāvābhyām
|
नयनविषयीभावेभ्यः
nayanaviṣayībhāvebhyaḥ
|
Ablative |
नयनविषयीभावात्
nayanaviṣayībhāvāt
|
नयनविषयीभावाभ्याम्
nayanaviṣayībhāvābhyām
|
नयनविषयीभावेभ्यः
nayanaviṣayībhāvebhyaḥ
|
Genitive |
नयनविषयीभावस्य
nayanaviṣayībhāvasya
|
नयनविषयीभावयोः
nayanaviṣayībhāvayoḥ
|
नयनविषयीभावाणाम्
nayanaviṣayībhāvāṇām
|
Locative |
नयनविषयीभावे
nayanaviṣayībhāve
|
नयनविषयीभावयोः
nayanaviṣayībhāvayoḥ
|
नयनविषयीभावेषु
nayanaviṣayībhāveṣu
|