| Singular | Dual | Plural |
Nominative |
नयनान्तः
nayanāntaḥ
|
नयनान्तौ
nayanāntau
|
नयनान्ताः
nayanāntāḥ
|
Vocative |
नयनान्त
nayanānta
|
नयनान्तौ
nayanāntau
|
नयनान्ताः
nayanāntāḥ
|
Accusative |
नयनान्तम्
nayanāntam
|
नयनान्तौ
nayanāntau
|
नयनान्तान्
nayanāntān
|
Instrumental |
नयनान्तेन
nayanāntena
|
नयनान्ताभ्याम्
nayanāntābhyām
|
नयनान्तैः
nayanāntaiḥ
|
Dative |
नयनान्ताय
nayanāntāya
|
नयनान्ताभ्याम्
nayanāntābhyām
|
नयनान्तेभ्यः
nayanāntebhyaḥ
|
Ablative |
नयनान्तात्
nayanāntāt
|
नयनान्ताभ्याम्
nayanāntābhyām
|
नयनान्तेभ्यः
nayanāntebhyaḥ
|
Genitive |
नयनान्तस्य
nayanāntasya
|
नयनान्तयोः
nayanāntayoḥ
|
नयनान्तानाम्
nayanāntānām
|
Locative |
नयनान्ते
nayanānte
|
नयनान्तयोः
nayanāntayoḥ
|
नयनान्तेषु
nayanānteṣu
|