Sanskrit tools

Sanskrit declension


Declension of नयनान्त nayanānta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नयनान्तः nayanāntaḥ
नयनान्तौ nayanāntau
नयनान्ताः nayanāntāḥ
Vocative नयनान्त nayanānta
नयनान्तौ nayanāntau
नयनान्ताः nayanāntāḥ
Accusative नयनान्तम् nayanāntam
नयनान्तौ nayanāntau
नयनान्तान् nayanāntān
Instrumental नयनान्तेन nayanāntena
नयनान्ताभ्याम् nayanāntābhyām
नयनान्तैः nayanāntaiḥ
Dative नयनान्ताय nayanāntāya
नयनान्ताभ्याम् nayanāntābhyām
नयनान्तेभ्यः nayanāntebhyaḥ
Ablative नयनान्तात् nayanāntāt
नयनान्ताभ्याम् nayanāntābhyām
नयनान्तेभ्यः nayanāntebhyaḥ
Genitive नयनान्तस्य nayanāntasya
नयनान्तयोः nayanāntayoḥ
नयनान्तानाम् nayanāntānām
Locative नयनान्ते nayanānte
नयनान्तयोः nayanāntayoḥ
नयनान्तेषु nayanānteṣu