Sanskrit tools

Sanskrit declension


Declension of नयनोत्सव nayanotsava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नयनोत्सवः nayanotsavaḥ
नयनोत्सवौ nayanotsavau
नयनोत्सवाः nayanotsavāḥ
Vocative नयनोत्सव nayanotsava
नयनोत्सवौ nayanotsavau
नयनोत्सवाः nayanotsavāḥ
Accusative नयनोत्सवम् nayanotsavam
नयनोत्सवौ nayanotsavau
नयनोत्सवान् nayanotsavān
Instrumental नयनोत्सवेन nayanotsavena
नयनोत्सवाभ्याम् nayanotsavābhyām
नयनोत्सवैः nayanotsavaiḥ
Dative नयनोत्सवाय nayanotsavāya
नयनोत्सवाभ्याम् nayanotsavābhyām
नयनोत्सवेभ्यः nayanotsavebhyaḥ
Ablative नयनोत्सवात् nayanotsavāt
नयनोत्सवाभ्याम् nayanotsavābhyām
नयनोत्सवेभ्यः nayanotsavebhyaḥ
Genitive नयनोत्सवस्य nayanotsavasya
नयनोत्सवयोः nayanotsavayoḥ
नयनोत्सवानाम् nayanotsavānām
Locative नयनोत्सवे nayanotsave
नयनोत्सवयोः nayanotsavayoḥ
नयनोत्सवेषु nayanotsaveṣu