Sanskrit tools

Sanskrit declension


Declension of नयिष्ठ nayiṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नयिष्ठः nayiṣṭhaḥ
नयिष्ठौ nayiṣṭhau
नयिष्ठाः nayiṣṭhāḥ
Vocative नयिष्ठ nayiṣṭha
नयिष्ठौ nayiṣṭhau
नयिष्ठाः nayiṣṭhāḥ
Accusative नयिष्ठम् nayiṣṭham
नयिष्ठौ nayiṣṭhau
नयिष्ठान् nayiṣṭhān
Instrumental नयिष्ठेन nayiṣṭhena
नयिष्ठाभ्याम् nayiṣṭhābhyām
नयिष्ठैः nayiṣṭhaiḥ
Dative नयिष्ठाय nayiṣṭhāya
नयिष्ठाभ्याम् nayiṣṭhābhyām
नयिष्ठेभ्यः nayiṣṭhebhyaḥ
Ablative नयिष्ठात् nayiṣṭhāt
नयिष्ठाभ्याम् nayiṣṭhābhyām
नयिष्ठेभ्यः nayiṣṭhebhyaḥ
Genitive नयिष्ठस्य nayiṣṭhasya
नयिष्ठयोः nayiṣṭhayoḥ
नयिष्ठानाम् nayiṣṭhānām
Locative नयिष्ठे nayiṣṭhe
नयिष्ठयोः nayiṣṭhayoḥ
नयिष्ठेषु nayiṣṭheṣu