Singular | Dual | Plural | |
Nominative |
नयिष्ठः
nayiṣṭhaḥ |
नयिष्ठौ
nayiṣṭhau |
नयिष्ठाः
nayiṣṭhāḥ |
Vocative |
नयिष्ठ
nayiṣṭha |
नयिष्ठौ
nayiṣṭhau |
नयिष्ठाः
nayiṣṭhāḥ |
Accusative |
नयिष्ठम्
nayiṣṭham |
नयिष्ठौ
nayiṣṭhau |
नयिष्ठान्
nayiṣṭhān |
Instrumental |
नयिष्ठेन
nayiṣṭhena |
नयिष्ठाभ्याम्
nayiṣṭhābhyām |
नयिष्ठैः
nayiṣṭhaiḥ |
Dative |
नयिष्ठाय
nayiṣṭhāya |
नयिष्ठाभ्याम्
nayiṣṭhābhyām |
नयिष्ठेभ्यः
nayiṣṭhebhyaḥ |
Ablative |
नयिष्ठात्
nayiṣṭhāt |
नयिष्ठाभ्याम्
nayiṣṭhābhyām |
नयिष्ठेभ्यः
nayiṣṭhebhyaḥ |
Genitive |
नयिष्ठस्य
nayiṣṭhasya |
नयिष्ठयोः
nayiṣṭhayoḥ |
नयिष्ठानाम्
nayiṣṭhānām |
Locative |
नयिष्ठे
nayiṣṭhe |
नयिष्ठयोः
nayiṣṭhayoḥ |
नयिष्ठेषु
nayiṣṭheṣu |