| Singular | Dual | Plural |
Nominative |
नय्यग्रोधम्
nayyagrodham
|
नय्यग्रोधे
nayyagrodhe
|
नय्यग्रोधानि
nayyagrodhāni
|
Vocative |
नय्यग्रोध
nayyagrodha
|
नय्यग्रोधे
nayyagrodhe
|
नय्यग्रोधानि
nayyagrodhāni
|
Accusative |
नय्यग्रोधम्
nayyagrodham
|
नय्यग्रोधे
nayyagrodhe
|
नय्यग्रोधानि
nayyagrodhāni
|
Instrumental |
नय्यग्रोधेन
nayyagrodhena
|
नय्यग्रोधाभ्याम्
nayyagrodhābhyām
|
नय्यग्रोधैः
nayyagrodhaiḥ
|
Dative |
नय्यग्रोधाय
nayyagrodhāya
|
नय्यग्रोधाभ्याम्
nayyagrodhābhyām
|
नय्यग्रोधेभ्यः
nayyagrodhebhyaḥ
|
Ablative |
नय्यग्रोधात्
nayyagrodhāt
|
नय्यग्रोधाभ्याम्
nayyagrodhābhyām
|
नय्यग्रोधेभ्यः
nayyagrodhebhyaḥ
|
Genitive |
नय्यग्रोधस्य
nayyagrodhasya
|
नय्यग्रोधयोः
nayyagrodhayoḥ
|
नय्यग्रोधानाम्
nayyagrodhānām
|
Locative |
नय्यग्रोधे
nayyagrodhe
|
नय्यग्रोधयोः
nayyagrodhayoḥ
|
नय्यग्रोधेषु
nayyagrodheṣu
|