Singular | Dual | Plural | |
Nominative |
नरम्
naram |
नरे
nare |
नराणि
narāṇi |
Vocative |
नर
nara |
नरे
nare |
नराणि
narāṇi |
Accusative |
नरम्
naram |
नरे
nare |
नराणि
narāṇi |
Instrumental |
नरेण
nareṇa |
नराभ्याम्
narābhyām |
नरैः
naraiḥ |
Dative |
नराय
narāya |
नराभ्याम्
narābhyām |
नरेभ्यः
narebhyaḥ |
Ablative |
नरात्
narāt |
नराभ्याम्
narābhyām |
नरेभ्यः
narebhyaḥ |
Genitive |
नरस्य
narasya |
नरयोः
narayoḥ |
नराणाम्
narāṇām |
Locative |
नरे
nare |
नरयोः
narayoḥ |
नरेषु
nareṣu |