| Singular | Dual | Plural |
Nominative |
नरत्रोटकाचार्यः
naratroṭakācāryaḥ
|
नरत्रोटकाचार्यौ
naratroṭakācāryau
|
नरत्रोटकाचार्याः
naratroṭakācāryāḥ
|
Vocative |
नरत्रोटकाचार्य
naratroṭakācārya
|
नरत्रोटकाचार्यौ
naratroṭakācāryau
|
नरत्रोटकाचार्याः
naratroṭakācāryāḥ
|
Accusative |
नरत्रोटकाचार्यम्
naratroṭakācāryam
|
नरत्रोटकाचार्यौ
naratroṭakācāryau
|
नरत्रोटकाचार्यान्
naratroṭakācāryān
|
Instrumental |
नरत्रोटकाचार्येण
naratroṭakācāryeṇa
|
नरत्रोटकाचार्याभ्याम्
naratroṭakācāryābhyām
|
नरत्रोटकाचार्यैः
naratroṭakācāryaiḥ
|
Dative |
नरत्रोटकाचार्याय
naratroṭakācāryāya
|
नरत्रोटकाचार्याभ्याम्
naratroṭakācāryābhyām
|
नरत्रोटकाचार्येभ्यः
naratroṭakācāryebhyaḥ
|
Ablative |
नरत्रोटकाचार्यात्
naratroṭakācāryāt
|
नरत्रोटकाचार्याभ्याम्
naratroṭakācāryābhyām
|
नरत्रोटकाचार्येभ्यः
naratroṭakācāryebhyaḥ
|
Genitive |
नरत्रोटकाचार्यस्य
naratroṭakācāryasya
|
नरत्रोटकाचार्ययोः
naratroṭakācāryayoḥ
|
नरत्रोटकाचार्याणाम्
naratroṭakācāryāṇām
|
Locative |
नरत्रोटकाचार्ये
naratroṭakācārye
|
नरत्रोटकाचार्ययोः
naratroṭakācāryayoḥ
|
नरत्रोटकाचार्येषु
naratroṭakācāryeṣu
|