Sanskrit tools

Sanskrit declension


Declension of नरत्रोटकाचार्य naratroṭakācārya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरत्रोटकाचार्यः naratroṭakācāryaḥ
नरत्रोटकाचार्यौ naratroṭakācāryau
नरत्रोटकाचार्याः naratroṭakācāryāḥ
Vocative नरत्रोटकाचार्य naratroṭakācārya
नरत्रोटकाचार्यौ naratroṭakācāryau
नरत्रोटकाचार्याः naratroṭakācāryāḥ
Accusative नरत्रोटकाचार्यम् naratroṭakācāryam
नरत्रोटकाचार्यौ naratroṭakācāryau
नरत्रोटकाचार्यान् naratroṭakācāryān
Instrumental नरत्रोटकाचार्येण naratroṭakācāryeṇa
नरत्रोटकाचार्याभ्याम् naratroṭakācāryābhyām
नरत्रोटकाचार्यैः naratroṭakācāryaiḥ
Dative नरत्रोटकाचार्याय naratroṭakācāryāya
नरत्रोटकाचार्याभ्याम् naratroṭakācāryābhyām
नरत्रोटकाचार्येभ्यः naratroṭakācāryebhyaḥ
Ablative नरत्रोटकाचार्यात् naratroṭakācāryāt
नरत्रोटकाचार्याभ्याम् naratroṭakācāryābhyām
नरत्रोटकाचार्येभ्यः naratroṭakācāryebhyaḥ
Genitive नरत्रोटकाचार्यस्य naratroṭakācāryasya
नरत्रोटकाचार्ययोः naratroṭakācāryayoḥ
नरत्रोटकाचार्याणाम् naratroṭakācāryāṇām
Locative नरत्रोटकाचार्ये naratroṭakācārye
नरत्रोटकाचार्ययोः naratroṭakācāryayoḥ
नरत्रोटकाचार्येषु naratroṭakācāryeṣu