Sanskrit tools

Sanskrit declension


Declension of नरदत्त naradatta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरदत्तः naradattaḥ
नरदत्तौ naradattau
नरदत्ताः naradattāḥ
Vocative नरदत्त naradatta
नरदत्तौ naradattau
नरदत्ताः naradattāḥ
Accusative नरदत्तम् naradattam
नरदत्तौ naradattau
नरदत्तान् naradattān
Instrumental नरदत्तेन naradattena
नरदत्ताभ्याम् naradattābhyām
नरदत्तैः naradattaiḥ
Dative नरदत्ताय naradattāya
नरदत्ताभ्याम् naradattābhyām
नरदत्तेभ्यः naradattebhyaḥ
Ablative नरदत्तात् naradattāt
नरदत्ताभ्याम् naradattābhyām
नरदत्तेभ्यः naradattebhyaḥ
Genitive नरदत्तस्य naradattasya
नरदत्तयोः naradattayoḥ
नरदत्तानाम् naradattānām
Locative नरदत्ते naradatte
नरदत्तयोः naradattayoḥ
नरदत्तेषु naradatteṣu