Singular | Dual | Plural | |
Nominative |
नरनाथः
naranāthaḥ |
नरनाथौ
naranāthau |
नरनाथाः
naranāthāḥ |
Vocative |
नरनाथ
naranātha |
नरनाथौ
naranāthau |
नरनाथाः
naranāthāḥ |
Accusative |
नरनाथम्
naranātham |
नरनाथौ
naranāthau |
नरनाथान्
naranāthān |
Instrumental |
नरनाथेन
naranāthena |
नरनाथाभ्याम्
naranāthābhyām |
नरनाथैः
naranāthaiḥ |
Dative |
नरनाथाय
naranāthāya |
नरनाथाभ्याम्
naranāthābhyām |
नरनाथेभ्यः
naranāthebhyaḥ |
Ablative |
नरनाथात्
naranāthāt |
नरनाथाभ्याम्
naranāthābhyām |
नरनाथेभ्यः
naranāthebhyaḥ |
Genitive |
नरनाथस्य
naranāthasya |
नरनाथयोः
naranāthayoḥ |
नरनाथानाम्
naranāthānām |
Locative |
नरनाथे
naranāthe |
नरनाथयोः
naranāthayoḥ |
नरनाथेषु
naranātheṣu |