Sanskrit tools

Sanskrit declension


Declension of नरनाथ naranātha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरनाथः naranāthaḥ
नरनाथौ naranāthau
नरनाथाः naranāthāḥ
Vocative नरनाथ naranātha
नरनाथौ naranāthau
नरनाथाः naranāthāḥ
Accusative नरनाथम् naranātham
नरनाथौ naranāthau
नरनाथान् naranāthān
Instrumental नरनाथेन naranāthena
नरनाथाभ्याम् naranāthābhyām
नरनाथैः naranāthaiḥ
Dative नरनाथाय naranāthāya
नरनाथाभ्याम् naranāthābhyām
नरनाथेभ्यः naranāthebhyaḥ
Ablative नरनाथात् naranāthāt
नरनाथाभ्याम् naranāthābhyām
नरनाथेभ्यः naranāthebhyaḥ
Genitive नरनाथस्य naranāthasya
नरनाथयोः naranāthayoḥ
नरनाथानाम् naranāthānām
Locative नरनाथे naranāthe
नरनाथयोः naranāthayoḥ
नरनाथेषु naranātheṣu