Sanskrit tools

Sanskrit declension


Declension of नरनाथमार्ग naranāthamārga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरनाथमार्गः naranāthamārgaḥ
नरनाथमार्गौ naranāthamārgau
नरनाथमार्गाः naranāthamārgāḥ
Vocative नरनाथमार्ग naranāthamārga
नरनाथमार्गौ naranāthamārgau
नरनाथमार्गाः naranāthamārgāḥ
Accusative नरनाथमार्गम् naranāthamārgam
नरनाथमार्गौ naranāthamārgau
नरनाथमार्गान् naranāthamārgān
Instrumental नरनाथमार्गेण naranāthamārgeṇa
नरनाथमार्गाभ्याम् naranāthamārgābhyām
नरनाथमार्गैः naranāthamārgaiḥ
Dative नरनाथमार्गाय naranāthamārgāya
नरनाथमार्गाभ्याम् naranāthamārgābhyām
नरनाथमार्गेभ्यः naranāthamārgebhyaḥ
Ablative नरनाथमार्गात् naranāthamārgāt
नरनाथमार्गाभ्याम् naranāthamārgābhyām
नरनाथमार्गेभ्यः naranāthamārgebhyaḥ
Genitive नरनाथमार्गस्य naranāthamārgasya
नरनाथमार्गयोः naranāthamārgayoḥ
नरनाथमार्गाणाम् naranāthamārgāṇām
Locative नरनाथमार्गे naranāthamārge
नरनाथमार्गयोः naranāthamārgayoḥ
नरनाथमार्गेषु naranāthamārgeṣu