| Singular | Dual | Plural |
Nominative |
नरनाथमार्गः
naranāthamārgaḥ
|
नरनाथमार्गौ
naranāthamārgau
|
नरनाथमार्गाः
naranāthamārgāḥ
|
Vocative |
नरनाथमार्ग
naranāthamārga
|
नरनाथमार्गौ
naranāthamārgau
|
नरनाथमार्गाः
naranāthamārgāḥ
|
Accusative |
नरनाथमार्गम्
naranāthamārgam
|
नरनाथमार्गौ
naranāthamārgau
|
नरनाथमार्गान्
naranāthamārgān
|
Instrumental |
नरनाथमार्गेण
naranāthamārgeṇa
|
नरनाथमार्गाभ्याम्
naranāthamārgābhyām
|
नरनाथमार्गैः
naranāthamārgaiḥ
|
Dative |
नरनाथमार्गाय
naranāthamārgāya
|
नरनाथमार्गाभ्याम्
naranāthamārgābhyām
|
नरनाथमार्गेभ्यः
naranāthamārgebhyaḥ
|
Ablative |
नरनाथमार्गात्
naranāthamārgāt
|
नरनाथमार्गाभ्याम्
naranāthamārgābhyām
|
नरनाथमार्गेभ्यः
naranāthamārgebhyaḥ
|
Genitive |
नरनाथमार्गस्य
naranāthamārgasya
|
नरनाथमार्गयोः
naranāthamārgayoḥ
|
नरनाथमार्गाणाम्
naranāthamārgāṇām
|
Locative |
नरनाथमार्गे
naranāthamārge
|
नरनाथमार्गयोः
naranāthamārgayoḥ
|
नरनाथमार्गेषु
naranāthamārgeṣu
|