| Singular | Dual | Plural |
Nominative |
नरपतिजयचर्यासारः
narapatijayacaryāsāraḥ
|
नरपतिजयचर्यासारौ
narapatijayacaryāsārau
|
नरपतिजयचर्यासाराः
narapatijayacaryāsārāḥ
|
Vocative |
नरपतिजयचर्यासार
narapatijayacaryāsāra
|
नरपतिजयचर्यासारौ
narapatijayacaryāsārau
|
नरपतिजयचर्यासाराः
narapatijayacaryāsārāḥ
|
Accusative |
नरपतिजयचर्यासारम्
narapatijayacaryāsāram
|
नरपतिजयचर्यासारौ
narapatijayacaryāsārau
|
नरपतिजयचर्यासारान्
narapatijayacaryāsārān
|
Instrumental |
नरपतिजयचर्यासारेण
narapatijayacaryāsāreṇa
|
नरपतिजयचर्यासाराभ्याम्
narapatijayacaryāsārābhyām
|
नरपतिजयचर्यासारैः
narapatijayacaryāsāraiḥ
|
Dative |
नरपतिजयचर्यासाराय
narapatijayacaryāsārāya
|
नरपतिजयचर्यासाराभ्याम्
narapatijayacaryāsārābhyām
|
नरपतिजयचर्यासारेभ्यः
narapatijayacaryāsārebhyaḥ
|
Ablative |
नरपतिजयचर्यासारात्
narapatijayacaryāsārāt
|
नरपतिजयचर्यासाराभ्याम्
narapatijayacaryāsārābhyām
|
नरपतिजयचर्यासारेभ्यः
narapatijayacaryāsārebhyaḥ
|
Genitive |
नरपतिजयचर्यासारस्य
narapatijayacaryāsārasya
|
नरपतिजयचर्यासारयोः
narapatijayacaryāsārayoḥ
|
नरपतिजयचर्यासाराणाम्
narapatijayacaryāsārāṇām
|
Locative |
नरपतिजयचर्यासारे
narapatijayacaryāsāre
|
नरपतिजयचर्यासारयोः
narapatijayacaryāsārayoḥ
|
नरपतिजयचर्यासारेषु
narapatijayacaryāsāreṣu
|