Sanskrit tools

Sanskrit declension


Declension of नरपतिजयचर्यासार narapatijayacaryāsāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरपतिजयचर्यासारः narapatijayacaryāsāraḥ
नरपतिजयचर्यासारौ narapatijayacaryāsārau
नरपतिजयचर्यासाराः narapatijayacaryāsārāḥ
Vocative नरपतिजयचर्यासार narapatijayacaryāsāra
नरपतिजयचर्यासारौ narapatijayacaryāsārau
नरपतिजयचर्यासाराः narapatijayacaryāsārāḥ
Accusative नरपतिजयचर्यासारम् narapatijayacaryāsāram
नरपतिजयचर्यासारौ narapatijayacaryāsārau
नरपतिजयचर्यासारान् narapatijayacaryāsārān
Instrumental नरपतिजयचर्यासारेण narapatijayacaryāsāreṇa
नरपतिजयचर्यासाराभ्याम् narapatijayacaryāsārābhyām
नरपतिजयचर्यासारैः narapatijayacaryāsāraiḥ
Dative नरपतिजयचर्यासाराय narapatijayacaryāsārāya
नरपतिजयचर्यासाराभ्याम् narapatijayacaryāsārābhyām
नरपतिजयचर्यासारेभ्यः narapatijayacaryāsārebhyaḥ
Ablative नरपतिजयचर्यासारात् narapatijayacaryāsārāt
नरपतिजयचर्यासाराभ्याम् narapatijayacaryāsārābhyām
नरपतिजयचर्यासारेभ्यः narapatijayacaryāsārebhyaḥ
Genitive नरपतिजयचर्यासारस्य narapatijayacaryāsārasya
नरपतिजयचर्यासारयोः narapatijayacaryāsārayoḥ
नरपतिजयचर्यासाराणाम् narapatijayacaryāsārāṇām
Locative नरपतिजयचर्यासारे narapatijayacaryāsāre
नरपतिजयचर्यासारयोः narapatijayacaryāsārayoḥ
नरपतिजयचर्यासारेषु narapatijayacaryāsāreṣu