Sanskrit tools

Sanskrit declension


Declension of नरपतिजयसूर narapatijayasūra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरपतिजयसूरः narapatijayasūraḥ
नरपतिजयसूरौ narapatijayasūrau
नरपतिजयसूराः narapatijayasūrāḥ
Vocative नरपतिजयसूर narapatijayasūra
नरपतिजयसूरौ narapatijayasūrau
नरपतिजयसूराः narapatijayasūrāḥ
Accusative नरपतिजयसूरम् narapatijayasūram
नरपतिजयसूरौ narapatijayasūrau
नरपतिजयसूरान् narapatijayasūrān
Instrumental नरपतिजयसूरेण narapatijayasūreṇa
नरपतिजयसूराभ्याम् narapatijayasūrābhyām
नरपतिजयसूरैः narapatijayasūraiḥ
Dative नरपतिजयसूराय narapatijayasūrāya
नरपतिजयसूराभ्याम् narapatijayasūrābhyām
नरपतिजयसूरेभ्यः narapatijayasūrebhyaḥ
Ablative नरपतिजयसूरात् narapatijayasūrāt
नरपतिजयसूराभ्याम् narapatijayasūrābhyām
नरपतिजयसूरेभ्यः narapatijayasūrebhyaḥ
Genitive नरपतिजयसूरस्य narapatijayasūrasya
नरपतिजयसूरयोः narapatijayasūrayoḥ
नरपतिजयसूराणाम् narapatijayasūrāṇām
Locative नरपतिजयसूरे narapatijayasūre
नरपतिजयसूरयोः narapatijayasūrayoḥ
नरपतिजयसूरेषु narapatijayasūreṣu