| Singular | Dual | Plural |
Nominative |
नरपतिजयसूरः
narapatijayasūraḥ
|
नरपतिजयसूरौ
narapatijayasūrau
|
नरपतिजयसूराः
narapatijayasūrāḥ
|
Vocative |
नरपतिजयसूर
narapatijayasūra
|
नरपतिजयसूरौ
narapatijayasūrau
|
नरपतिजयसूराः
narapatijayasūrāḥ
|
Accusative |
नरपतिजयसूरम्
narapatijayasūram
|
नरपतिजयसूरौ
narapatijayasūrau
|
नरपतिजयसूरान्
narapatijayasūrān
|
Instrumental |
नरपतिजयसूरेण
narapatijayasūreṇa
|
नरपतिजयसूराभ्याम्
narapatijayasūrābhyām
|
नरपतिजयसूरैः
narapatijayasūraiḥ
|
Dative |
नरपतिजयसूराय
narapatijayasūrāya
|
नरपतिजयसूराभ्याम्
narapatijayasūrābhyām
|
नरपतिजयसूरेभ्यः
narapatijayasūrebhyaḥ
|
Ablative |
नरपतिजयसूरात्
narapatijayasūrāt
|
नरपतिजयसूराभ्याम्
narapatijayasūrābhyām
|
नरपतिजयसूरेभ्यः
narapatijayasūrebhyaḥ
|
Genitive |
नरपतिजयसूरस्य
narapatijayasūrasya
|
नरपतिजयसूरयोः
narapatijayasūrayoḥ
|
नरपतिजयसूराणाम्
narapatijayasūrāṇām
|
Locative |
नरपतिजयसूरे
narapatijayasūre
|
नरपतिजयसूरयोः
narapatijayasūrayoḥ
|
नरपतिजयसूरेषु
narapatijayasūreṣu
|