Singular | Dual | Plural | |
Nominative |
नरपालः
narapālaḥ |
नरपालौ
narapālau |
नरपालाः
narapālāḥ |
Vocative |
नरपाल
narapāla |
नरपालौ
narapālau |
नरपालाः
narapālāḥ |
Accusative |
नरपालम्
narapālam |
नरपालौ
narapālau |
नरपालान्
narapālān |
Instrumental |
नरपालेन
narapālena |
नरपालाभ्याम्
narapālābhyām |
नरपालैः
narapālaiḥ |
Dative |
नरपालाय
narapālāya |
नरपालाभ्याम्
narapālābhyām |
नरपालेभ्यः
narapālebhyaḥ |
Ablative |
नरपालात्
narapālāt |
नरपालाभ्याम्
narapālābhyām |
नरपालेभ्यः
narapālebhyaḥ |
Genitive |
नरपालस्य
narapālasya |
नरपालयोः
narapālayoḥ |
नरपालानाम्
narapālānām |
Locative |
नरपाले
narapāle |
नरपालयोः
narapālayoḥ |
नरपालेषु
narapāleṣu |