| Singular | Dual | Plural |
Nominative |
नरपुंगवः
narapuṁgavaḥ
|
नरपुंगवौ
narapuṁgavau
|
नरपुंगवाः
narapuṁgavāḥ
|
Vocative |
नरपुंगव
narapuṁgava
|
नरपुंगवौ
narapuṁgavau
|
नरपुंगवाः
narapuṁgavāḥ
|
Accusative |
नरपुंगवम्
narapuṁgavam
|
नरपुंगवौ
narapuṁgavau
|
नरपुंगवान्
narapuṁgavān
|
Instrumental |
नरपुंगवेण
narapuṁgaveṇa
|
नरपुंगवाभ्याम्
narapuṁgavābhyām
|
नरपुंगवैः
narapuṁgavaiḥ
|
Dative |
नरपुंगवाय
narapuṁgavāya
|
नरपुंगवाभ्याम्
narapuṁgavābhyām
|
नरपुंगवेभ्यः
narapuṁgavebhyaḥ
|
Ablative |
नरपुंगवात्
narapuṁgavāt
|
नरपुंगवाभ्याम्
narapuṁgavābhyām
|
नरपुंगवेभ्यः
narapuṁgavebhyaḥ
|
Genitive |
नरपुंगवस्य
narapuṁgavasya
|
नरपुंगवयोः
narapuṁgavayoḥ
|
नरपुंगवाणाम्
narapuṁgavāṇām
|
Locative |
नरपुंगवे
narapuṁgave
|
नरपुंगवयोः
narapuṁgavayoḥ
|
नरपुंगवेषु
narapuṁgaveṣu
|