Sanskrit tools

Sanskrit declension


Declension of नरपुंगव narapuṁgava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरपुंगवः narapuṁgavaḥ
नरपुंगवौ narapuṁgavau
नरपुंगवाः narapuṁgavāḥ
Vocative नरपुंगव narapuṁgava
नरपुंगवौ narapuṁgavau
नरपुंगवाः narapuṁgavāḥ
Accusative नरपुंगवम् narapuṁgavam
नरपुंगवौ narapuṁgavau
नरपुंगवान् narapuṁgavān
Instrumental नरपुंगवेण narapuṁgaveṇa
नरपुंगवाभ्याम् narapuṁgavābhyām
नरपुंगवैः narapuṁgavaiḥ
Dative नरपुंगवाय narapuṁgavāya
नरपुंगवाभ्याम् narapuṁgavābhyām
नरपुंगवेभ्यः narapuṁgavebhyaḥ
Ablative नरपुंगवात् narapuṁgavāt
नरपुंगवाभ्याम् narapuṁgavābhyām
नरपुंगवेभ्यः narapuṁgavebhyaḥ
Genitive नरपुंगवस्य narapuṁgavasya
नरपुंगवयोः narapuṁgavayoḥ
नरपुंगवाणाम् narapuṁgavāṇām
Locative नरपुंगवे narapuṁgave
नरपुंगवयोः narapuṁgavayoḥ
नरपुंगवेषु narapuṁgaveṣu