Singular | Dual | Plural | |
Nominative |
नरपूतनाशान्तिः
narapūtanāśāntiḥ |
नरपूतनाशान्ती
narapūtanāśāntī |
नरपूतनाशान्तयः
narapūtanāśāntayaḥ |
Vocative |
नरपूतनाशान्ते
narapūtanāśānte |
नरपूतनाशान्ती
narapūtanāśāntī |
नरपूतनाशान्तयः
narapūtanāśāntayaḥ |
Accusative |
नरपूतनाशान्तिम्
narapūtanāśāntim |
नरपूतनाशान्ती
narapūtanāśāntī |
नरपूतनाशान्तीः
narapūtanāśāntīḥ |
Instrumental |
नरपूतनाशान्त्या
narapūtanāśāntyā |
नरपूतनाशान्तिभ्याम्
narapūtanāśāntibhyām |
नरपूतनाशान्तिभिः
narapūtanāśāntibhiḥ |
Dative |
नरपूतनाशान्तये
narapūtanāśāntaye नरपूतनाशान्त्यै narapūtanāśāntyai |
नरपूतनाशान्तिभ्याम्
narapūtanāśāntibhyām |
नरपूतनाशान्तिभ्यः
narapūtanāśāntibhyaḥ |
Ablative |
नरपूतनाशान्तेः
narapūtanāśānteḥ नरपूतनाशान्त्याः narapūtanāśāntyāḥ |
नरपूतनाशान्तिभ्याम्
narapūtanāśāntibhyām |
नरपूतनाशान्तिभ्यः
narapūtanāśāntibhyaḥ |
Genitive |
नरपूतनाशान्तेः
narapūtanāśānteḥ नरपूतनाशान्त्याः narapūtanāśāntyāḥ |
नरपूतनाशान्त्योः
narapūtanāśāntyoḥ |
नरपूतनाशान्तीनाम्
narapūtanāśāntīnām |
Locative |
नरपूतनाशान्तौ
narapūtanāśāntau नरपूतनाशान्त्याम् narapūtanāśāntyām |
नरपूतनाशान्त्योः
narapūtanāśāntyoḥ |
नरपूतनाशान्तिषु
narapūtanāśāntiṣu |