Sanskrit tools

Sanskrit declension


Declension of नरपूतनाशान्ति narapūtanāśānti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरपूतनाशान्तिः narapūtanāśāntiḥ
नरपूतनाशान्ती narapūtanāśāntī
नरपूतनाशान्तयः narapūtanāśāntayaḥ
Vocative नरपूतनाशान्ते narapūtanāśānte
नरपूतनाशान्ती narapūtanāśāntī
नरपूतनाशान्तयः narapūtanāśāntayaḥ
Accusative नरपूतनाशान्तिम् narapūtanāśāntim
नरपूतनाशान्ती narapūtanāśāntī
नरपूतनाशान्तीः narapūtanāśāntīḥ
Instrumental नरपूतनाशान्त्या narapūtanāśāntyā
नरपूतनाशान्तिभ्याम् narapūtanāśāntibhyām
नरपूतनाशान्तिभिः narapūtanāśāntibhiḥ
Dative नरपूतनाशान्तये narapūtanāśāntaye
नरपूतनाशान्त्यै narapūtanāśāntyai
नरपूतनाशान्तिभ्याम् narapūtanāśāntibhyām
नरपूतनाशान्तिभ्यः narapūtanāśāntibhyaḥ
Ablative नरपूतनाशान्तेः narapūtanāśānteḥ
नरपूतनाशान्त्याः narapūtanāśāntyāḥ
नरपूतनाशान्तिभ्याम् narapūtanāśāntibhyām
नरपूतनाशान्तिभ्यः narapūtanāśāntibhyaḥ
Genitive नरपूतनाशान्तेः narapūtanāśānteḥ
नरपूतनाशान्त्याः narapūtanāśāntyāḥ
नरपूतनाशान्त्योः narapūtanāśāntyoḥ
नरपूतनाशान्तीनाम् narapūtanāśāntīnām
Locative नरपूतनाशान्तौ narapūtanāśāntau
नरपूतनाशान्त्याम् narapūtanāśāntyām
नरपूतनाशान्त्योः narapūtanāśāntyoḥ
नरपूतनाशान्तिषु narapūtanāśāntiṣu