| Singular | Dual | Plural |
Nominative |
नरब्रह्मदेवः
narabrahmadevaḥ
|
नरब्रह्मदेवौ
narabrahmadevau
|
नरब्रह्मदेवाः
narabrahmadevāḥ
|
Vocative |
नरब्रह्मदेव
narabrahmadeva
|
नरब्रह्मदेवौ
narabrahmadevau
|
नरब्रह्मदेवाः
narabrahmadevāḥ
|
Accusative |
नरब्रह्मदेवम्
narabrahmadevam
|
नरब्रह्मदेवौ
narabrahmadevau
|
नरब्रह्मदेवान्
narabrahmadevān
|
Instrumental |
नरब्रह्मदेवेन
narabrahmadevena
|
नरब्रह्मदेवाभ्याम्
narabrahmadevābhyām
|
नरब्रह्मदेवैः
narabrahmadevaiḥ
|
Dative |
नरब्रह्मदेवाय
narabrahmadevāya
|
नरब्रह्मदेवाभ्याम्
narabrahmadevābhyām
|
नरब्रह्मदेवेभ्यः
narabrahmadevebhyaḥ
|
Ablative |
नरब्रह्मदेवात्
narabrahmadevāt
|
नरब्रह्मदेवाभ्याम्
narabrahmadevābhyām
|
नरब्रह्मदेवेभ्यः
narabrahmadevebhyaḥ
|
Genitive |
नरब्रह्मदेवस्य
narabrahmadevasya
|
नरब्रह्मदेवयोः
narabrahmadevayoḥ
|
नरब्रह्मदेवानाम्
narabrahmadevānām
|
Locative |
नरब्रह्मदेवे
narabrahmadeve
|
नरब्रह्मदेवयोः
narabrahmadevayoḥ
|
नरब्रह्मदेवेषु
narabrahmadeveṣu
|