Sanskrit tools

Sanskrit declension


Declension of नरब्रह्मदेव narabrahmadeva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरब्रह्मदेवः narabrahmadevaḥ
नरब्रह्मदेवौ narabrahmadevau
नरब्रह्मदेवाः narabrahmadevāḥ
Vocative नरब्रह्मदेव narabrahmadeva
नरब्रह्मदेवौ narabrahmadevau
नरब्रह्मदेवाः narabrahmadevāḥ
Accusative नरब्रह्मदेवम् narabrahmadevam
नरब्रह्मदेवौ narabrahmadevau
नरब्रह्मदेवान् narabrahmadevān
Instrumental नरब्रह्मदेवेन narabrahmadevena
नरब्रह्मदेवाभ्याम् narabrahmadevābhyām
नरब्रह्मदेवैः narabrahmadevaiḥ
Dative नरब्रह्मदेवाय narabrahmadevāya
नरब्रह्मदेवाभ्याम् narabrahmadevābhyām
नरब्रह्मदेवेभ्यः narabrahmadevebhyaḥ
Ablative नरब्रह्मदेवात् narabrahmadevāt
नरब्रह्मदेवाभ्याम् narabrahmadevābhyām
नरब्रह्मदेवेभ्यः narabrahmadevebhyaḥ
Genitive नरब्रह्मदेवस्य narabrahmadevasya
नरब्रह्मदेवयोः narabrahmadevayoḥ
नरब्रह्मदेवानाम् narabrahmadevānām
Locative नरब्रह्मदेवे narabrahmadeve
नरब्रह्मदेवयोः narabrahmadevayoḥ
नरब्रह्मदेवेषु narabrahmadeveṣu