Sanskrit tools

Sanskrit declension


Declension of नरभुज् narabhuj, f.

Reference(s): Müller p. 68, §161 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative नरभुक् narabhuk
नरभुजौ narabhujau
नरभुजः narabhujaḥ
Vocative नरभुक् narabhuk
नरभुजौ narabhujau
नरभुजः narabhujaḥ
Accusative नरभुजम् narabhujam
नरभुजौ narabhujau
नरभुजः narabhujaḥ
Instrumental नरभुजा narabhujā
नरभुग्भ्याम् narabhugbhyām
नरभुग्भिः narabhugbhiḥ
Dative नरभुजे narabhuje
नरभुग्भ्याम् narabhugbhyām
नरभुग्भ्यः narabhugbhyaḥ
Ablative नरभुजः narabhujaḥ
नरभुग्भ्याम् narabhugbhyām
नरभुग्भ्यः narabhugbhyaḥ
Genitive नरभुजः narabhujaḥ
नरभुजोः narabhujoḥ
नरभुजाम् narabhujām
Locative नरभुजि narabhuji
नरभुजोः narabhujoḥ
नरभुक्षु narabhukṣu