Singular | Dual | Plural | |
Nominative |
नरभुक्
narabhuk |
नरभुजौ
narabhujau |
नरभुजः
narabhujaḥ |
Vocative |
नरभुक्
narabhuk |
नरभुजौ
narabhujau |
नरभुजः
narabhujaḥ |
Accusative |
नरभुजम्
narabhujam |
नरभुजौ
narabhujau |
नरभुजः
narabhujaḥ |
Instrumental |
नरभुजा
narabhujā |
नरभुग्भ्याम्
narabhugbhyām |
नरभुग्भिः
narabhugbhiḥ |
Dative |
नरभुजे
narabhuje |
नरभुग्भ्याम्
narabhugbhyām |
नरभुग्भ्यः
narabhugbhyaḥ |
Ablative |
नरभुजः
narabhujaḥ |
नरभुग्भ्याम्
narabhugbhyām |
नरभुग्भ्यः
narabhugbhyaḥ |
Genitive |
नरभुजः
narabhujaḥ |
नरभुजोः
narabhujoḥ |
नरभुजाम्
narabhujām |
Locative |
नरभुजि
narabhuji |
नरभुजोः
narabhujoḥ |
नरभुक्षु
narabhukṣu |