Singular | Dual | Plural | |
Nominative |
नरभूः
narabhūḥ |
नरभ्वौ
narabhvau |
नरभ्वः
narabhvaḥ |
Vocative |
नरभु
narabhu |
नरभ्वौ
narabhvau |
नरभ्वः
narabhvaḥ |
Accusative |
नरभ्वम्
narabhvam |
नरभ्वौ
narabhvau |
नरभ्वः
narabhvaḥ |
Instrumental |
नरभ्वा
narabhvā |
नरभूभ्याम्
narabhūbhyām |
नरभूभिः
narabhūbhiḥ |
Dative |
नरभ्वै
narabhvai |
नरभूभ्याम्
narabhūbhyām |
नरभूभ्यः
narabhūbhyaḥ |
Ablative |
नरभ्वाः
narabhvāḥ |
नरभूभ्याम्
narabhūbhyām |
नरभूभ्यः
narabhūbhyaḥ |
Genitive |
नरभ्वाः
narabhvāḥ |
नरभ्वोः
narabhvoḥ |
नरभूणाम्
narabhūṇām |
Locative |
नरभ्वाम्
narabhvām |
नरभ्वोः
narabhvoḥ |
नरभूषु
narabhūṣu |