Sanskrit tools

Sanskrit declension


Declension of नरभू narabhū, f.

Reference(s): Müller p. 103, §223 - .
SingularDualPlural
Nominative नरभूः narabhūḥ
नरभ्वौ narabhvau
नरभ्वः narabhvaḥ
Vocative नरभु narabhu
नरभ्वौ narabhvau
नरभ्वः narabhvaḥ
Accusative नरभ्वम् narabhvam
नरभ्वौ narabhvau
नरभ्वः narabhvaḥ
Instrumental नरभ्वा narabhvā
नरभूभ्याम् narabhūbhyām
नरभूभिः narabhūbhiḥ
Dative नरभ्वै narabhvai
नरभूभ्याम् narabhūbhyām
नरभूभ्यः narabhūbhyaḥ
Ablative नरभ्वाः narabhvāḥ
नरभूभ्याम् narabhūbhyām
नरभूभ्यः narabhūbhyaḥ
Genitive नरभ्वाः narabhvāḥ
नरभ्वोः narabhvoḥ
नरभूणाम् narabhūṇām
Locative नरभ्वाम् narabhvām
नरभ्वोः narabhvoḥ
नरभूषु narabhūṣu