Sanskrit tools

Sanskrit declension


Declension of नरभूमि narabhūmi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरभूमिः narabhūmiḥ
नरभूमी narabhūmī
नरभूमयः narabhūmayaḥ
Vocative नरभूमे narabhūme
नरभूमी narabhūmī
नरभूमयः narabhūmayaḥ
Accusative नरभूमिम् narabhūmim
नरभूमी narabhūmī
नरभूमीः narabhūmīḥ
Instrumental नरभूम्या narabhūmyā
नरभूमिभ्याम् narabhūmibhyām
नरभूमिभिः narabhūmibhiḥ
Dative नरभूमये narabhūmaye
नरभूम्यै narabhūmyai
नरभूमिभ्याम् narabhūmibhyām
नरभूमिभ्यः narabhūmibhyaḥ
Ablative नरभूमेः narabhūmeḥ
नरभूम्याः narabhūmyāḥ
नरभूमिभ्याम् narabhūmibhyām
नरभूमिभ्यः narabhūmibhyaḥ
Genitive नरभूमेः narabhūmeḥ
नरभूम्याः narabhūmyāḥ
नरभूम्योः narabhūmyoḥ
नरभूमीणाम् narabhūmīṇām
Locative नरभूमौ narabhūmau
नरभूम्याम् narabhūmyām
नरभूम्योः narabhūmyoḥ
नरभूमिषु narabhūmiṣu