Singular | Dual | Plural | |
Nominative |
नरभूमिः
narabhūmiḥ |
नरभूमी
narabhūmī |
नरभूमयः
narabhūmayaḥ |
Vocative |
नरभूमे
narabhūme |
नरभूमी
narabhūmī |
नरभूमयः
narabhūmayaḥ |
Accusative |
नरभूमिम्
narabhūmim |
नरभूमी
narabhūmī |
नरभूमीः
narabhūmīḥ |
Instrumental |
नरभूम्या
narabhūmyā |
नरभूमिभ्याम्
narabhūmibhyām |
नरभूमिभिः
narabhūmibhiḥ |
Dative |
नरभूमये
narabhūmaye नरभूम्यै narabhūmyai |
नरभूमिभ्याम्
narabhūmibhyām |
नरभूमिभ्यः
narabhūmibhyaḥ |
Ablative |
नरभूमेः
narabhūmeḥ नरभूम्याः narabhūmyāḥ |
नरभूमिभ्याम्
narabhūmibhyām |
नरभूमिभ्यः
narabhūmibhyaḥ |
Genitive |
नरभूमेः
narabhūmeḥ नरभूम्याः narabhūmyāḥ |
नरभूम्योः
narabhūmyoḥ |
नरभूमीणाम्
narabhūmīṇām |
Locative |
नरभूमौ
narabhūmau नरभूम्याम् narabhūmyām |
नरभूम्योः
narabhūmyoḥ |
नरभूमिषु
narabhūmiṣu |