| Singular | Dual | Plural |
Nominative |
नरमानिका
naramānikā
|
नरमानिके
naramānike
|
नरमानिकाः
naramānikāḥ
|
Vocative |
नरमानिके
naramānike
|
नरमानिके
naramānike
|
नरमानिकाः
naramānikāḥ
|
Accusative |
नरमानिकाम्
naramānikām
|
नरमानिके
naramānike
|
नरमानिकाः
naramānikāḥ
|
Instrumental |
नरमानिकया
naramānikayā
|
नरमानिकाभ्याम्
naramānikābhyām
|
नरमानिकाभिः
naramānikābhiḥ
|
Dative |
नरमानिकायै
naramānikāyai
|
नरमानिकाभ्याम्
naramānikābhyām
|
नरमानिकाभ्यः
naramānikābhyaḥ
|
Ablative |
नरमानिकायाः
naramānikāyāḥ
|
नरमानिकाभ्याम्
naramānikābhyām
|
नरमानिकाभ्यः
naramānikābhyaḥ
|
Genitive |
नरमानिकायाः
naramānikāyāḥ
|
नरमानिकयोः
naramānikayoḥ
|
नरमानिकानाम्
naramānikānām
|
Locative |
नरमानिकायाम्
naramānikāyām
|
नरमानिकयोः
naramānikayoḥ
|
नरमानिकासु
naramānikāsu
|