Sanskrit tools

Sanskrit declension


Declension of नरमानिका naramānikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरमानिका naramānikā
नरमानिके naramānike
नरमानिकाः naramānikāḥ
Vocative नरमानिके naramānike
नरमानिके naramānike
नरमानिकाः naramānikāḥ
Accusative नरमानिकाम् naramānikām
नरमानिके naramānike
नरमानिकाः naramānikāḥ
Instrumental नरमानिकया naramānikayā
नरमानिकाभ्याम् naramānikābhyām
नरमानिकाभिः naramānikābhiḥ
Dative नरमानिकायै naramānikāyai
नरमानिकाभ्याम् naramānikābhyām
नरमानिकाभ्यः naramānikābhyaḥ
Ablative नरमानिकायाः naramānikāyāḥ
नरमानिकाभ्याम् naramānikābhyām
नरमानिकाभ्यः naramānikābhyaḥ
Genitive नरमानिकायाः naramānikāyāḥ
नरमानिकयोः naramānikayoḥ
नरमानिकानाम् naramānikānām
Locative नरमानिकायाम् naramānikāyām
नरमानिकयोः naramānikayoḥ
नरमानिकासु naramānikāsu