Singular | Dual | Plural | |
Nominative |
नरमाला
naramālā |
नरमाले
naramāle |
नरमालाः
naramālāḥ |
Vocative |
नरमाले
naramāle |
नरमाले
naramāle |
नरमालाः
naramālāḥ |
Accusative |
नरमालाम्
naramālām |
नरमाले
naramāle |
नरमालाः
naramālāḥ |
Instrumental |
नरमालया
naramālayā |
नरमालाभ्याम्
naramālābhyām |
नरमालाभिः
naramālābhiḥ |
Dative |
नरमालायै
naramālāyai |
नरमालाभ्याम्
naramālābhyām |
नरमालाभ्यः
naramālābhyaḥ |
Ablative |
नरमालायाः
naramālāyāḥ |
नरमालाभ्याम्
naramālābhyām |
नरमालाभ्यः
naramālābhyaḥ |
Genitive |
नरमालायाः
naramālāyāḥ |
नरमालयोः
naramālayoḥ |
नरमालानाम्
naramālānām |
Locative |
नरमालायाम्
naramālāyām |
नरमालयोः
naramālayoḥ |
नरमालासु
naramālāsu |