Sanskrit tools

Sanskrit declension


Declension of नरमूर्छन naramūrchana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरमूर्छनम् naramūrchanam
नरमूर्छने naramūrchane
नरमूर्छनानि naramūrchanāni
Vocative नरमूर्छन naramūrchana
नरमूर्छने naramūrchane
नरमूर्छनानि naramūrchanāni
Accusative नरमूर्छनम् naramūrchanam
नरमूर्छने naramūrchane
नरमूर्छनानि naramūrchanāni
Instrumental नरमूर्छनेन naramūrchanena
नरमूर्छनाभ्याम् naramūrchanābhyām
नरमूर्छनैः naramūrchanaiḥ
Dative नरमूर्छनाय naramūrchanāya
नरमूर्छनाभ्याम् naramūrchanābhyām
नरमूर्छनेभ्यः naramūrchanebhyaḥ
Ablative नरमूर्छनात् naramūrchanāt
नरमूर्छनाभ्याम् naramūrchanābhyām
नरमूर्छनेभ्यः naramūrchanebhyaḥ
Genitive नरमूर्छनस्य naramūrchanasya
नरमूर्छनयोः naramūrchanayoḥ
नरमूर्छनानाम् naramūrchanānām
Locative नरमूर्छने naramūrchane
नरमूर्छनयोः naramūrchanayoḥ
नरमूर्छनेषु naramūrchaneṣu