| Singular | Dual | Plural |
Nominative |
नरमूर्छनम्
naramūrchanam
|
नरमूर्छने
naramūrchane
|
नरमूर्छनानि
naramūrchanāni
|
Vocative |
नरमूर्छन
naramūrchana
|
नरमूर्छने
naramūrchane
|
नरमूर्छनानि
naramūrchanāni
|
Accusative |
नरमूर्छनम्
naramūrchanam
|
नरमूर्छने
naramūrchane
|
नरमूर्छनानि
naramūrchanāni
|
Instrumental |
नरमूर्छनेन
naramūrchanena
|
नरमूर्छनाभ्याम्
naramūrchanābhyām
|
नरमूर्छनैः
naramūrchanaiḥ
|
Dative |
नरमूर्छनाय
naramūrchanāya
|
नरमूर्छनाभ्याम्
naramūrchanābhyām
|
नरमूर्छनेभ्यः
naramūrchanebhyaḥ
|
Ablative |
नरमूर्छनात्
naramūrchanāt
|
नरमूर्छनाभ्याम्
naramūrchanābhyām
|
नरमूर्छनेभ्यः
naramūrchanebhyaḥ
|
Genitive |
नरमूर्छनस्य
naramūrchanasya
|
नरमूर्छनयोः
naramūrchanayoḥ
|
नरमूर्छनानाम्
naramūrchanānām
|
Locative |
नरमूर्छने
naramūrchane
|
नरमूर्छनयोः
naramūrchanayoḥ
|
नरमूर्छनेषु
naramūrchaneṣu
|