Sanskrit tools

Sanskrit declension


Declension of नरमेध naramedha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरमेधः naramedhaḥ
नरमेधौ naramedhau
नरमेधाः naramedhāḥ
Vocative नरमेध naramedha
नरमेधौ naramedhau
नरमेधाः naramedhāḥ
Accusative नरमेधम् naramedham
नरमेधौ naramedhau
नरमेधान् naramedhān
Instrumental नरमेधेन naramedhena
नरमेधाभ्याम् naramedhābhyām
नरमेधैः naramedhaiḥ
Dative नरमेधाय naramedhāya
नरमेधाभ्याम् naramedhābhyām
नरमेधेभ्यः naramedhebhyaḥ
Ablative नरमेधात् naramedhāt
नरमेधाभ्याम् naramedhābhyām
नरमेधेभ्यः naramedhebhyaḥ
Genitive नरमेधस्य naramedhasya
नरमेधयोः naramedhayoḥ
नरमेधानाम् naramedhānām
Locative नरमेधे naramedhe
नरमेधयोः naramedhayoḥ
नरमेधेषु naramedheṣu