Singular | Dual | Plural | |
Nominative |
नरमेधः
naramedhaḥ |
नरमेधौ
naramedhau |
नरमेधाः
naramedhāḥ |
Vocative |
नरमेध
naramedha |
नरमेधौ
naramedhau |
नरमेधाः
naramedhāḥ |
Accusative |
नरमेधम्
naramedham |
नरमेधौ
naramedhau |
नरमेधान्
naramedhān |
Instrumental |
नरमेधेन
naramedhena |
नरमेधाभ्याम्
naramedhābhyām |
नरमेधैः
naramedhaiḥ |
Dative |
नरमेधाय
naramedhāya |
नरमेधाभ्याम्
naramedhābhyām |
नरमेधेभ्यः
naramedhebhyaḥ |
Ablative |
नरमेधात्
naramedhāt |
नरमेधाभ्याम्
naramedhābhyām |
नरमेधेभ्यः
naramedhebhyaḥ |
Genitive |
नरमेधस्य
naramedhasya |
नरमेधयोः
naramedhayoḥ |
नरमेधानाम्
naramedhānām |
Locative |
नरमेधे
naramedhe |
नरमेधयोः
naramedhayoḥ |
नरमेधेषु
naramedheṣu |