| Singular | Dual | Plural |
Nominative |
नरम्मन्या
narammanyā
|
नरम्मन्ये
narammanye
|
नरम्मन्याः
narammanyāḥ
|
Vocative |
नरम्मन्ये
narammanye
|
नरम्मन्ये
narammanye
|
नरम्मन्याः
narammanyāḥ
|
Accusative |
नरम्मन्याम्
narammanyām
|
नरम्मन्ये
narammanye
|
नरम्मन्याः
narammanyāḥ
|
Instrumental |
नरम्मन्यया
narammanyayā
|
नरम्मन्याभ्याम्
narammanyābhyām
|
नरम्मन्याभिः
narammanyābhiḥ
|
Dative |
नरम्मन्यायै
narammanyāyai
|
नरम्मन्याभ्याम्
narammanyābhyām
|
नरम्मन्याभ्यः
narammanyābhyaḥ
|
Ablative |
नरम्मन्यायाः
narammanyāyāḥ
|
नरम्मन्याभ्याम्
narammanyābhyām
|
नरम्मन्याभ्यः
narammanyābhyaḥ
|
Genitive |
नरम्मन्यायाः
narammanyāyāḥ
|
नरम्मन्ययोः
narammanyayoḥ
|
नरम्मन्यानाम्
narammanyānām
|
Locative |
नरम्मन्यायाम्
narammanyāyām
|
नरम्मन्ययोः
narammanyayoḥ
|
नरम्मन्यासु
narammanyāsu
|