Sanskrit tools

Sanskrit declension


Declension of नरयाण narayāṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरयाणम् narayāṇam
नरयाणे narayāṇe
नरयाणानि narayāṇāni
Vocative नरयाण narayāṇa
नरयाणे narayāṇe
नरयाणानि narayāṇāni
Accusative नरयाणम् narayāṇam
नरयाणे narayāṇe
नरयाणानि narayāṇāni
Instrumental नरयाणेन narayāṇena
नरयाणाभ्याम् narayāṇābhyām
नरयाणैः narayāṇaiḥ
Dative नरयाणाय narayāṇāya
नरयाणाभ्याम् narayāṇābhyām
नरयाणेभ्यः narayāṇebhyaḥ
Ablative नरयाणात् narayāṇāt
नरयाणाभ्याम् narayāṇābhyām
नरयाणेभ्यः narayāṇebhyaḥ
Genitive नरयाणस्य narayāṇasya
नरयाणयोः narayāṇayoḥ
नरयाणानाम् narayāṇānām
Locative नरयाणे narayāṇe
नरयाणयोः narayāṇayoḥ
नरयाणेषु narayāṇeṣu