Singular | Dual | Plural | |
Nominative |
नरयाणम्
narayāṇam |
नरयाणे
narayāṇe |
नरयाणानि
narayāṇāni |
Vocative |
नरयाण
narayāṇa |
नरयाणे
narayāṇe |
नरयाणानि
narayāṇāni |
Accusative |
नरयाणम्
narayāṇam |
नरयाणे
narayāṇe |
नरयाणानि
narayāṇāni |
Instrumental |
नरयाणेन
narayāṇena |
नरयाणाभ्याम्
narayāṇābhyām |
नरयाणैः
narayāṇaiḥ |
Dative |
नरयाणाय
narayāṇāya |
नरयाणाभ्याम्
narayāṇābhyām |
नरयाणेभ्यः
narayāṇebhyaḥ |
Ablative |
नरयाणात्
narayāṇāt |
नरयाणाभ्याम्
narayāṇābhyām |
नरयाणेभ्यः
narayāṇebhyaḥ |
Genitive |
नरयाणस्य
narayāṇasya |
नरयाणयोः
narayāṇayoḥ |
नरयाणानाम्
narayāṇānām |
Locative |
नरयाणे
narayāṇe |
नरयाणयोः
narayāṇayoḥ |
नरयाणेषु
narayāṇeṣu |