Singular | Dual | Plural | |
Nominative |
नरराजः
nararājaḥ |
नरराजौ
nararājau |
नरराजाः
nararājāḥ |
Vocative |
नरराज
nararāja |
नरराजौ
nararājau |
नरराजाः
nararājāḥ |
Accusative |
नरराजम्
nararājam |
नरराजौ
nararājau |
नरराजान्
nararājān |
Instrumental |
नरराजेन
nararājena |
नरराजाभ्याम्
nararājābhyām |
नरराजैः
nararājaiḥ |
Dative |
नरराजाय
nararājāya |
नरराजाभ्याम्
nararājābhyām |
नरराजेभ्यः
nararājebhyaḥ |
Ablative |
नरराजात्
nararājāt |
नरराजाभ्याम्
nararājābhyām |
नरराजेभ्यः
nararājebhyaḥ |
Genitive |
नरराजस्य
nararājasya |
नरराजयोः
nararājayoḥ |
नरराजानाम्
nararājānām |
Locative |
नरराजे
nararāje |
नरराजयोः
nararājayoḥ |
नरराजेषु
nararājeṣu |