Sanskrit tools

Sanskrit declension


Declension of नरराज nararāja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरराजः nararājaḥ
नरराजौ nararājau
नरराजाः nararājāḥ
Vocative नरराज nararāja
नरराजौ nararājau
नरराजाः nararājāḥ
Accusative नरराजम् nararājam
नरराजौ nararājau
नरराजान् nararājān
Instrumental नरराजेन nararājena
नरराजाभ्याम् nararājābhyām
नरराजैः nararājaiḥ
Dative नरराजाय nararājāya
नरराजाभ्याम् nararājābhyām
नरराजेभ्यः nararājebhyaḥ
Ablative नरराजात् nararājāt
नरराजाभ्याम् nararājābhyām
नरराजेभ्यः nararājebhyaḥ
Genitive नरराजस्य nararājasya
नरराजयोः nararājayoḥ
नरराजानाम् nararājānām
Locative नरराजे nararāje
नरराजयोः nararājayoḥ
नरराजेषु nararājeṣu