Singular | Dual | Plural | |
Nominative |
नररूपम्
nararūpam |
नररूपे
nararūpe |
नररूपाणि
nararūpāṇi |
Vocative |
नररूप
nararūpa |
नररूपे
nararūpe |
नररूपाणि
nararūpāṇi |
Accusative |
नररूपम्
nararūpam |
नररूपे
nararūpe |
नररूपाणि
nararūpāṇi |
Instrumental |
नररूपेण
nararūpeṇa |
नररूपाभ्याम्
nararūpābhyām |
नररूपैः
nararūpaiḥ |
Dative |
नररूपाय
nararūpāya |
नररूपाभ्याम्
nararūpābhyām |
नररूपेभ्यः
nararūpebhyaḥ |
Ablative |
नररूपात्
nararūpāt |
नररूपाभ्याम्
nararūpābhyām |
नररूपेभ्यः
nararūpebhyaḥ |
Genitive |
नररूपस्य
nararūpasya |
नररूपयोः
nararūpayoḥ |
नररूपाणाम्
nararūpāṇām |
Locative |
नररूपे
nararūpe |
नररूपयोः
nararūpayoḥ |
नररूपेषु
nararūpeṣu |