Sanskrit tools

Sanskrit declension


Declension of नरवरोत्तम naravarottama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरवरोत्तमः naravarottamaḥ
नरवरोत्तमौ naravarottamau
नरवरोत्तमाः naravarottamāḥ
Vocative नरवरोत्तम naravarottama
नरवरोत्तमौ naravarottamau
नरवरोत्तमाः naravarottamāḥ
Accusative नरवरोत्तमम् naravarottamam
नरवरोत्तमौ naravarottamau
नरवरोत्तमान् naravarottamān
Instrumental नरवरोत्तमेन naravarottamena
नरवरोत्तमाभ्याम् naravarottamābhyām
नरवरोत्तमैः naravarottamaiḥ
Dative नरवरोत्तमाय naravarottamāya
नरवरोत्तमाभ्याम् naravarottamābhyām
नरवरोत्तमेभ्यः naravarottamebhyaḥ
Ablative नरवरोत्तमात् naravarottamāt
नरवरोत्तमाभ्याम् naravarottamābhyām
नरवरोत्तमेभ्यः naravarottamebhyaḥ
Genitive नरवरोत्तमस्य naravarottamasya
नरवरोत्तमयोः naravarottamayoḥ
नरवरोत्तमानाम् naravarottamānām
Locative नरवरोत्तमे naravarottame
नरवरोत्तमयोः naravarottamayoḥ
नरवरोत्तमेषु naravarottameṣu