| Singular | Dual | Plural |
Nominative |
नरवरोत्तमः
naravarottamaḥ
|
नरवरोत्तमौ
naravarottamau
|
नरवरोत्तमाः
naravarottamāḥ
|
Vocative |
नरवरोत्तम
naravarottama
|
नरवरोत्तमौ
naravarottamau
|
नरवरोत्तमाः
naravarottamāḥ
|
Accusative |
नरवरोत्तमम्
naravarottamam
|
नरवरोत्तमौ
naravarottamau
|
नरवरोत्तमान्
naravarottamān
|
Instrumental |
नरवरोत्तमेन
naravarottamena
|
नरवरोत्तमाभ्याम्
naravarottamābhyām
|
नरवरोत्तमैः
naravarottamaiḥ
|
Dative |
नरवरोत्तमाय
naravarottamāya
|
नरवरोत्तमाभ्याम्
naravarottamābhyām
|
नरवरोत्तमेभ्यः
naravarottamebhyaḥ
|
Ablative |
नरवरोत्तमात्
naravarottamāt
|
नरवरोत्तमाभ्याम्
naravarottamābhyām
|
नरवरोत्तमेभ्यः
naravarottamebhyaḥ
|
Genitive |
नरवरोत्तमस्य
naravarottamasya
|
नरवरोत्तमयोः
naravarottamayoḥ
|
नरवरोत्तमानाम्
naravarottamānām
|
Locative |
नरवरोत्तमे
naravarottame
|
नरवरोत्तमयोः
naravarottamayoḥ
|
नरवरोत्तमेषु
naravarottameṣu
|