| Singular | Dual | Plural |
Nominative |
नरवाहनदत्तचरितमयम्
naravāhanadattacaritamayam
|
नरवाहनदत्तचरितमये
naravāhanadattacaritamaye
|
नरवाहनदत्तचरितमयानि
naravāhanadattacaritamayāni
|
Vocative |
नरवाहनदत्तचरितमय
naravāhanadattacaritamaya
|
नरवाहनदत्तचरितमये
naravāhanadattacaritamaye
|
नरवाहनदत्तचरितमयानि
naravāhanadattacaritamayāni
|
Accusative |
नरवाहनदत्तचरितमयम्
naravāhanadattacaritamayam
|
नरवाहनदत्तचरितमये
naravāhanadattacaritamaye
|
नरवाहनदत्तचरितमयानि
naravāhanadattacaritamayāni
|
Instrumental |
नरवाहनदत्तचरितमयेन
naravāhanadattacaritamayena
|
नरवाहनदत्तचरितमयाभ्याम्
naravāhanadattacaritamayābhyām
|
नरवाहनदत्तचरितमयैः
naravāhanadattacaritamayaiḥ
|
Dative |
नरवाहनदत्तचरितमयाय
naravāhanadattacaritamayāya
|
नरवाहनदत्तचरितमयाभ्याम्
naravāhanadattacaritamayābhyām
|
नरवाहनदत्तचरितमयेभ्यः
naravāhanadattacaritamayebhyaḥ
|
Ablative |
नरवाहनदत्तचरितमयात्
naravāhanadattacaritamayāt
|
नरवाहनदत्तचरितमयाभ्याम्
naravāhanadattacaritamayābhyām
|
नरवाहनदत्तचरितमयेभ्यः
naravāhanadattacaritamayebhyaḥ
|
Genitive |
नरवाहनदत्तचरितमयस्य
naravāhanadattacaritamayasya
|
नरवाहनदत्तचरितमययोः
naravāhanadattacaritamayayoḥ
|
नरवाहनदत्तचरितमयानाम्
naravāhanadattacaritamayānām
|
Locative |
नरवाहनदत्तचरितमये
naravāhanadattacaritamaye
|
नरवाहनदत्तचरितमययोः
naravāhanadattacaritamayayoḥ
|
नरवाहनदत्तचरितमयेषु
naravāhanadattacaritamayeṣu
|