| Singular | Dual | Plural |
Nominative |
नरवाहनदत्तीयम्
naravāhanadattīyam
|
नरवाहनदत्तीये
naravāhanadattīye
|
नरवाहनदत्तीयानि
naravāhanadattīyāni
|
Vocative |
नरवाहनदत्तीय
naravāhanadattīya
|
नरवाहनदत्तीये
naravāhanadattīye
|
नरवाहनदत्तीयानि
naravāhanadattīyāni
|
Accusative |
नरवाहनदत्तीयम्
naravāhanadattīyam
|
नरवाहनदत्तीये
naravāhanadattīye
|
नरवाहनदत्तीयानि
naravāhanadattīyāni
|
Instrumental |
नरवाहनदत्तीयेन
naravāhanadattīyena
|
नरवाहनदत्तीयाभ्याम्
naravāhanadattīyābhyām
|
नरवाहनदत्तीयैः
naravāhanadattīyaiḥ
|
Dative |
नरवाहनदत्तीयाय
naravāhanadattīyāya
|
नरवाहनदत्तीयाभ्याम्
naravāhanadattīyābhyām
|
नरवाहनदत्तीयेभ्यः
naravāhanadattīyebhyaḥ
|
Ablative |
नरवाहनदत्तीयात्
naravāhanadattīyāt
|
नरवाहनदत्तीयाभ्याम्
naravāhanadattīyābhyām
|
नरवाहनदत्तीयेभ्यः
naravāhanadattīyebhyaḥ
|
Genitive |
नरवाहनदत्तीयस्य
naravāhanadattīyasya
|
नरवाहनदत्तीययोः
naravāhanadattīyayoḥ
|
नरवाहनदत्तीयानाम्
naravāhanadattīyānām
|
Locative |
नरवाहनदत्तीये
naravāhanadattīye
|
नरवाहनदत्तीययोः
naravāhanadattīyayoḥ
|
नरवाहनदत्तीयेषु
naravāhanadattīyeṣu
|