Sanskrit tools

Sanskrit declension


Declension of नरवाहनदत्तीय naravāhanadattīya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरवाहनदत्तीयम् naravāhanadattīyam
नरवाहनदत्तीये naravāhanadattīye
नरवाहनदत्तीयानि naravāhanadattīyāni
Vocative नरवाहनदत्तीय naravāhanadattīya
नरवाहनदत्तीये naravāhanadattīye
नरवाहनदत्तीयानि naravāhanadattīyāni
Accusative नरवाहनदत्तीयम् naravāhanadattīyam
नरवाहनदत्तीये naravāhanadattīye
नरवाहनदत्तीयानि naravāhanadattīyāni
Instrumental नरवाहनदत्तीयेन naravāhanadattīyena
नरवाहनदत्तीयाभ्याम् naravāhanadattīyābhyām
नरवाहनदत्तीयैः naravāhanadattīyaiḥ
Dative नरवाहनदत्तीयाय naravāhanadattīyāya
नरवाहनदत्तीयाभ्याम् naravāhanadattīyābhyām
नरवाहनदत्तीयेभ्यः naravāhanadattīyebhyaḥ
Ablative नरवाहनदत्तीयात् naravāhanadattīyāt
नरवाहनदत्तीयाभ्याम् naravāhanadattīyābhyām
नरवाहनदत्तीयेभ्यः naravāhanadattīyebhyaḥ
Genitive नरवाहनदत्तीयस्य naravāhanadattīyasya
नरवाहनदत्तीययोः naravāhanadattīyayoḥ
नरवाहनदत्तीयानाम् naravāhanadattīyānām
Locative नरवाहनदत्तीये naravāhanadattīye
नरवाहनदत्तीययोः naravāhanadattīyayoḥ
नरवाहनदत्तीयेषु naravāhanadattīyeṣu