Sanskrit tools

Sanskrit declension


Declension of नरवृत्ताष्टक naravṛttāṣṭaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरवृत्ताष्टकम् naravṛttāṣṭakam
नरवृत्ताष्टके naravṛttāṣṭake
नरवृत्ताष्टकानि naravṛttāṣṭakāni
Vocative नरवृत्ताष्टक naravṛttāṣṭaka
नरवृत्ताष्टके naravṛttāṣṭake
नरवृत्ताष्टकानि naravṛttāṣṭakāni
Accusative नरवृत्ताष्टकम् naravṛttāṣṭakam
नरवृत्ताष्टके naravṛttāṣṭake
नरवृत्ताष्टकानि naravṛttāṣṭakāni
Instrumental नरवृत्ताष्टकेन naravṛttāṣṭakena
नरवृत्ताष्टकाभ्याम् naravṛttāṣṭakābhyām
नरवृत्ताष्टकैः naravṛttāṣṭakaiḥ
Dative नरवृत्ताष्टकाय naravṛttāṣṭakāya
नरवृत्ताष्टकाभ्याम् naravṛttāṣṭakābhyām
नरवृत्ताष्टकेभ्यः naravṛttāṣṭakebhyaḥ
Ablative नरवृत्ताष्टकात् naravṛttāṣṭakāt
नरवृत्ताष्टकाभ्याम् naravṛttāṣṭakābhyām
नरवृत्ताष्टकेभ्यः naravṛttāṣṭakebhyaḥ
Genitive नरवृत्ताष्टकस्य naravṛttāṣṭakasya
नरवृत्ताष्टकयोः naravṛttāṣṭakayoḥ
नरवृत्ताष्टकानाम् naravṛttāṣṭakānām
Locative नरवृत्ताष्टके naravṛttāṣṭake
नरवृत्ताष्टकयोः naravṛttāṣṭakayoḥ
नरवृत्ताष्टकेषु naravṛttāṣṭakeṣu