| Singular | Dual | Plural |
Nominative |
नरव्याघ्रः
naravyāghraḥ
|
नरव्याघ्रौ
naravyāghrau
|
नरव्याघ्राः
naravyāghrāḥ
|
Vocative |
नरव्याघ्र
naravyāghra
|
नरव्याघ्रौ
naravyāghrau
|
नरव्याघ्राः
naravyāghrāḥ
|
Accusative |
नरव्याघ्रम्
naravyāghram
|
नरव्याघ्रौ
naravyāghrau
|
नरव्याघ्रान्
naravyāghrān
|
Instrumental |
नरव्याघ्रेण
naravyāghreṇa
|
नरव्याघ्राभ्याम्
naravyāghrābhyām
|
नरव्याघ्रैः
naravyāghraiḥ
|
Dative |
नरव्याघ्राय
naravyāghrāya
|
नरव्याघ्राभ्याम्
naravyāghrābhyām
|
नरव्याघ्रेभ्यः
naravyāghrebhyaḥ
|
Ablative |
नरव्याघ्रात्
naravyāghrāt
|
नरव्याघ्राभ्याम्
naravyāghrābhyām
|
नरव्याघ्रेभ्यः
naravyāghrebhyaḥ
|
Genitive |
नरव्याघ्रस्य
naravyāghrasya
|
नरव्याघ्रयोः
naravyāghrayoḥ
|
नरव्याघ्राणाम्
naravyāghrāṇām
|
Locative |
नरव्याघ्रे
naravyāghre
|
नरव्याघ्रयोः
naravyāghrayoḥ
|
नरव्याघ्रेषु
naravyāghreṣu
|