Sanskrit tools

Sanskrit declension


Declension of नरश्रेष्ठ naraśreṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरश्रेष्ठः naraśreṣṭhaḥ
नरश्रेष्ठौ naraśreṣṭhau
नरश्रेष्ठाः naraśreṣṭhāḥ
Vocative नरश्रेष्ठ naraśreṣṭha
नरश्रेष्ठौ naraśreṣṭhau
नरश्रेष्ठाः naraśreṣṭhāḥ
Accusative नरश्रेष्ठम् naraśreṣṭham
नरश्रेष्ठौ naraśreṣṭhau
नरश्रेष्ठान् naraśreṣṭhān
Instrumental नरश्रेष्ठेन naraśreṣṭhena
नरश्रेष्ठाभ्याम् naraśreṣṭhābhyām
नरश्रेष्ठैः naraśreṣṭhaiḥ
Dative नरश्रेष्ठाय naraśreṣṭhāya
नरश्रेष्ठाभ्याम् naraśreṣṭhābhyām
नरश्रेष्ठेभ्यः naraśreṣṭhebhyaḥ
Ablative नरश्रेष्ठात् naraśreṣṭhāt
नरश्रेष्ठाभ्याम् naraśreṣṭhābhyām
नरश्रेष्ठेभ्यः naraśreṣṭhebhyaḥ
Genitive नरश्रेष्ठस्य naraśreṣṭhasya
नरश्रेष्ठयोः naraśreṣṭhayoḥ
नरश्रेष्ठानाम् naraśreṣṭhānām
Locative नरश्रेष्ठे naraśreṣṭhe
नरश्रेष्ठयोः naraśreṣṭhayoḥ
नरश्रेष्ठेषु naraśreṣṭheṣu