| Singular | Dual | Plural |
Nominative |
नरश्रेष्ठः
naraśreṣṭhaḥ
|
नरश्रेष्ठौ
naraśreṣṭhau
|
नरश्रेष्ठाः
naraśreṣṭhāḥ
|
Vocative |
नरश्रेष्ठ
naraśreṣṭha
|
नरश्रेष्ठौ
naraśreṣṭhau
|
नरश्रेष्ठाः
naraśreṣṭhāḥ
|
Accusative |
नरश्रेष्ठम्
naraśreṣṭham
|
नरश्रेष्ठौ
naraśreṣṭhau
|
नरश्रेष्ठान्
naraśreṣṭhān
|
Instrumental |
नरश्रेष्ठेन
naraśreṣṭhena
|
नरश्रेष्ठाभ्याम्
naraśreṣṭhābhyām
|
नरश्रेष्ठैः
naraśreṣṭhaiḥ
|
Dative |
नरश्रेष्ठाय
naraśreṣṭhāya
|
नरश्रेष्ठाभ्याम्
naraśreṣṭhābhyām
|
नरश्रेष्ठेभ्यः
naraśreṣṭhebhyaḥ
|
Ablative |
नरश्रेष्ठात्
naraśreṣṭhāt
|
नरश्रेष्ठाभ्याम्
naraśreṣṭhābhyām
|
नरश्रेष्ठेभ्यः
naraśreṣṭhebhyaḥ
|
Genitive |
नरश्रेष्ठस्य
naraśreṣṭhasya
|
नरश्रेष्ठयोः
naraśreṣṭhayoḥ
|
नरश्रेष्ठानाम्
naraśreṣṭhānām
|
Locative |
नरश्रेष्ठे
naraśreṣṭhe
|
नरश्रेष्ठयोः
naraśreṣṭhayoḥ
|
नरश्रेष्ठेषु
naraśreṣṭheṣu
|