| Singular | Dual | Plural |
Nominative |
नरसंवादसुन्दरः
narasaṁvādasundaraḥ
|
नरसंवादसुन्दरौ
narasaṁvādasundarau
|
नरसंवादसुन्दराः
narasaṁvādasundarāḥ
|
Vocative |
नरसंवादसुन्दर
narasaṁvādasundara
|
नरसंवादसुन्दरौ
narasaṁvādasundarau
|
नरसंवादसुन्दराः
narasaṁvādasundarāḥ
|
Accusative |
नरसंवादसुन्दरम्
narasaṁvādasundaram
|
नरसंवादसुन्दरौ
narasaṁvādasundarau
|
नरसंवादसुन्दरान्
narasaṁvādasundarān
|
Instrumental |
नरसंवादसुन्दरेण
narasaṁvādasundareṇa
|
नरसंवादसुन्दराभ्याम्
narasaṁvādasundarābhyām
|
नरसंवादसुन्दरैः
narasaṁvādasundaraiḥ
|
Dative |
नरसंवादसुन्दराय
narasaṁvādasundarāya
|
नरसंवादसुन्दराभ्याम्
narasaṁvādasundarābhyām
|
नरसंवादसुन्दरेभ्यः
narasaṁvādasundarebhyaḥ
|
Ablative |
नरसंवादसुन्दरात्
narasaṁvādasundarāt
|
नरसंवादसुन्दराभ्याम्
narasaṁvādasundarābhyām
|
नरसंवादसुन्दरेभ्यः
narasaṁvādasundarebhyaḥ
|
Genitive |
नरसंवादसुन्दरस्य
narasaṁvādasundarasya
|
नरसंवादसुन्दरयोः
narasaṁvādasundarayoḥ
|
नरसंवादसुन्दराणाम्
narasaṁvādasundarāṇām
|
Locative |
नरसंवादसुन्दरे
narasaṁvādasundare
|
नरसंवादसुन्दरयोः
narasaṁvādasundarayoḥ
|
नरसंवादसुन्दरेषु
narasaṁvādasundareṣu
|