Sanskrit tools

Sanskrit declension


Declension of नरसंवादसुन्दर narasaṁvādasundara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरसंवादसुन्दरम् narasaṁvādasundaram
नरसंवादसुन्दरे narasaṁvādasundare
नरसंवादसुन्दराणि narasaṁvādasundarāṇi
Vocative नरसंवादसुन्दर narasaṁvādasundara
नरसंवादसुन्दरे narasaṁvādasundare
नरसंवादसुन्दराणि narasaṁvādasundarāṇi
Accusative नरसंवादसुन्दरम् narasaṁvādasundaram
नरसंवादसुन्दरे narasaṁvādasundare
नरसंवादसुन्दराणि narasaṁvādasundarāṇi
Instrumental नरसंवादसुन्दरेण narasaṁvādasundareṇa
नरसंवादसुन्दराभ्याम् narasaṁvādasundarābhyām
नरसंवादसुन्दरैः narasaṁvādasundaraiḥ
Dative नरसंवादसुन्दराय narasaṁvādasundarāya
नरसंवादसुन्दराभ्याम् narasaṁvādasundarābhyām
नरसंवादसुन्दरेभ्यः narasaṁvādasundarebhyaḥ
Ablative नरसंवादसुन्दरात् narasaṁvādasundarāt
नरसंवादसुन्दराभ्याम् narasaṁvādasundarābhyām
नरसंवादसुन्दरेभ्यः narasaṁvādasundarebhyaḥ
Genitive नरसंवादसुन्दरस्य narasaṁvādasundarasya
नरसंवादसुन्दरयोः narasaṁvādasundarayoḥ
नरसंवादसुन्दराणाम् narasaṁvādasundarāṇām
Locative नरसंवादसुन्दरे narasaṁvādasundare
नरसंवादसुन्दरयोः narasaṁvādasundarayoḥ
नरसंवादसुन्दरेषु narasaṁvādasundareṣu