| Singular | Dual | Plural |
Nominative |
नरसिंहपारिजातः
narasiṁhapārijātaḥ
|
नरसिंहपारिजातौ
narasiṁhapārijātau
|
नरसिंहपारिजाताः
narasiṁhapārijātāḥ
|
Vocative |
नरसिंहपारिजात
narasiṁhapārijāta
|
नरसिंहपारिजातौ
narasiṁhapārijātau
|
नरसिंहपारिजाताः
narasiṁhapārijātāḥ
|
Accusative |
नरसिंहपारिजातम्
narasiṁhapārijātam
|
नरसिंहपारिजातौ
narasiṁhapārijātau
|
नरसिंहपारिजातान्
narasiṁhapārijātān
|
Instrumental |
नरसिंहपारिजातेन
narasiṁhapārijātena
|
नरसिंहपारिजाताभ्याम्
narasiṁhapārijātābhyām
|
नरसिंहपारिजातैः
narasiṁhapārijātaiḥ
|
Dative |
नरसिंहपारिजाताय
narasiṁhapārijātāya
|
नरसिंहपारिजाताभ्याम्
narasiṁhapārijātābhyām
|
नरसिंहपारिजातेभ्यः
narasiṁhapārijātebhyaḥ
|
Ablative |
नरसिंहपारिजातात्
narasiṁhapārijātāt
|
नरसिंहपारिजाताभ्याम्
narasiṁhapārijātābhyām
|
नरसिंहपारिजातेभ्यः
narasiṁhapārijātebhyaḥ
|
Genitive |
नरसिंहपारिजातस्य
narasiṁhapārijātasya
|
नरसिंहपारिजातयोः
narasiṁhapārijātayoḥ
|
नरसिंहपारिजातानाम्
narasiṁhapārijātānām
|
Locative |
नरसिंहपारिजाते
narasiṁhapārijāte
|
नरसिंहपारिजातयोः
narasiṁhapārijātayoḥ
|
नरसिंहपारिजातेषु
narasiṁhapārijāteṣu
|