| Singular | Dual | Plural |
Nominative |
नरसिंहभूपालचरित्रम्
narasiṁhabhūpālacaritram
|
नरसिंहभूपालचरित्रे
narasiṁhabhūpālacaritre
|
नरसिंहभूपालचरित्राणि
narasiṁhabhūpālacaritrāṇi
|
Vocative |
नरसिंहभूपालचरित्र
narasiṁhabhūpālacaritra
|
नरसिंहभूपालचरित्रे
narasiṁhabhūpālacaritre
|
नरसिंहभूपालचरित्राणि
narasiṁhabhūpālacaritrāṇi
|
Accusative |
नरसिंहभूपालचरित्रम्
narasiṁhabhūpālacaritram
|
नरसिंहभूपालचरित्रे
narasiṁhabhūpālacaritre
|
नरसिंहभूपालचरित्राणि
narasiṁhabhūpālacaritrāṇi
|
Instrumental |
नरसिंहभूपालचरित्रेण
narasiṁhabhūpālacaritreṇa
|
नरसिंहभूपालचरित्राभ्याम्
narasiṁhabhūpālacaritrābhyām
|
नरसिंहभूपालचरित्रैः
narasiṁhabhūpālacaritraiḥ
|
Dative |
नरसिंहभूपालचरित्राय
narasiṁhabhūpālacaritrāya
|
नरसिंहभूपालचरित्राभ्याम्
narasiṁhabhūpālacaritrābhyām
|
नरसिंहभूपालचरित्रेभ्यः
narasiṁhabhūpālacaritrebhyaḥ
|
Ablative |
नरसिंहभूपालचरित्रात्
narasiṁhabhūpālacaritrāt
|
नरसिंहभूपालचरित्राभ्याम्
narasiṁhabhūpālacaritrābhyām
|
नरसिंहभूपालचरित्रेभ्यः
narasiṁhabhūpālacaritrebhyaḥ
|
Genitive |
नरसिंहभूपालचरित्रस्य
narasiṁhabhūpālacaritrasya
|
नरसिंहभूपालचरित्रयोः
narasiṁhabhūpālacaritrayoḥ
|
नरसिंहभूपालचरित्राणाम्
narasiṁhabhūpālacaritrāṇām
|
Locative |
नरसिंहभूपालचरित्रे
narasiṁhabhūpālacaritre
|
नरसिंहभूपालचरित्रयोः
narasiṁhabhūpālacaritrayoḥ
|
नरसिंहभूपालचरित्रेषु
narasiṁhabhūpālacaritreṣu
|