Sanskrit tools

Sanskrit declension


Declension of नरसिंहसहस्रनामन् narasiṁhasahasranāman, n.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative नरसिंहसहस्रनाम narasiṁhasahasranāma
नरसिंहसहस्रनाम्नी narasiṁhasahasranāmnī
नरसिंहसहस्रनामनी narasiṁhasahasranāmanī
नरसिंहसहस्रनामानि narasiṁhasahasranāmāni
Vocative नरसिंहसहस्रनाम narasiṁhasahasranāma
नरसिंहसहस्रनामन् narasiṁhasahasranāman
नरसिंहसहस्रनाम्नी narasiṁhasahasranāmnī
नरसिंहसहस्रनामनी narasiṁhasahasranāmanī
नरसिंहसहस्रनामानि narasiṁhasahasranāmāni
Accusative नरसिंहसहस्रनाम narasiṁhasahasranāma
नरसिंहसहस्रनाम्नी narasiṁhasahasranāmnī
नरसिंहसहस्रनामनी narasiṁhasahasranāmanī
नरसिंहसहस्रनामानि narasiṁhasahasranāmāni
Instrumental नरसिंहसहस्रनाम्ना narasiṁhasahasranāmnā
नरसिंहसहस्रनामभ्याम् narasiṁhasahasranāmabhyām
नरसिंहसहस्रनामभिः narasiṁhasahasranāmabhiḥ
Dative नरसिंहसहस्रनाम्ने narasiṁhasahasranāmne
नरसिंहसहस्रनामभ्याम् narasiṁhasahasranāmabhyām
नरसिंहसहस्रनामभ्यः narasiṁhasahasranāmabhyaḥ
Ablative नरसिंहसहस्रनाम्नः narasiṁhasahasranāmnaḥ
नरसिंहसहस्रनामभ्याम् narasiṁhasahasranāmabhyām
नरसिंहसहस्रनामभ्यः narasiṁhasahasranāmabhyaḥ
Genitive नरसिंहसहस्रनाम्नः narasiṁhasahasranāmnaḥ
नरसिंहसहस्रनाम्नोः narasiṁhasahasranāmnoḥ
नरसिंहसहस्रनाम्नाम् narasiṁhasahasranāmnām
Locative नरसिंहसहस्रनाम्नि narasiṁhasahasranāmni
नरसिंहसहस्रनामनि narasiṁhasahasranāmani
नरसिंहसहस्रनाम्नोः narasiṁhasahasranāmnoḥ
नरसिंहसहस्रनामसु narasiṁhasahasranāmasu