Singular | Dual | Plural | |
Nominative |
नरसिंहसहस्रनाम
narasiṁhasahasranāma |
नरसिंहसहस्रनाम्नी
narasiṁhasahasranāmnī नरसिंहसहस्रनामनी narasiṁhasahasranāmanī |
नरसिंहसहस्रनामानि
narasiṁhasahasranāmāni |
Vocative |
नरसिंहसहस्रनाम
narasiṁhasahasranāma नरसिंहसहस्रनामन् narasiṁhasahasranāman |
नरसिंहसहस्रनाम्नी
narasiṁhasahasranāmnī नरसिंहसहस्रनामनी narasiṁhasahasranāmanī |
नरसिंहसहस्रनामानि
narasiṁhasahasranāmāni |
Accusative |
नरसिंहसहस्रनाम
narasiṁhasahasranāma |
नरसिंहसहस्रनाम्नी
narasiṁhasahasranāmnī नरसिंहसहस्रनामनी narasiṁhasahasranāmanī |
नरसिंहसहस्रनामानि
narasiṁhasahasranāmāni |
Instrumental |
नरसिंहसहस्रनाम्ना
narasiṁhasahasranāmnā |
नरसिंहसहस्रनामभ्याम्
narasiṁhasahasranāmabhyām |
नरसिंहसहस्रनामभिः
narasiṁhasahasranāmabhiḥ |
Dative |
नरसिंहसहस्रनाम्ने
narasiṁhasahasranāmne |
नरसिंहसहस्रनामभ्याम्
narasiṁhasahasranāmabhyām |
नरसिंहसहस्रनामभ्यः
narasiṁhasahasranāmabhyaḥ |
Ablative |
नरसिंहसहस्रनाम्नः
narasiṁhasahasranāmnaḥ |
नरसिंहसहस्रनामभ्याम्
narasiṁhasahasranāmabhyām |
नरसिंहसहस्रनामभ्यः
narasiṁhasahasranāmabhyaḥ |
Genitive |
नरसिंहसहस्रनाम्नः
narasiṁhasahasranāmnaḥ |
नरसिंहसहस्रनाम्नोः
narasiṁhasahasranāmnoḥ |
नरसिंहसहस्रनाम्नाम्
narasiṁhasahasranāmnām |
Locative |
नरसिंहसहस्रनाम्नि
narasiṁhasahasranāmni नरसिंहसहस्रनामनि narasiṁhasahasranāmani |
नरसिंहसहस्रनाम्नोः
narasiṁhasahasranāmnoḥ |
नरसिंहसहस्रनामसु
narasiṁhasahasranāmasu |