Sanskrit tools

Sanskrit declension


Declension of नरसिंहस्तुति narasiṁhastuti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरसिंहस्तुतिः narasiṁhastutiḥ
नरसिंहस्तुती narasiṁhastutī
नरसिंहस्तुतयः narasiṁhastutayaḥ
Vocative नरसिंहस्तुते narasiṁhastute
नरसिंहस्तुती narasiṁhastutī
नरसिंहस्तुतयः narasiṁhastutayaḥ
Accusative नरसिंहस्तुतिम् narasiṁhastutim
नरसिंहस्तुती narasiṁhastutī
नरसिंहस्तुतीः narasiṁhastutīḥ
Instrumental नरसिंहस्तुत्या narasiṁhastutyā
नरसिंहस्तुतिभ्याम् narasiṁhastutibhyām
नरसिंहस्तुतिभिः narasiṁhastutibhiḥ
Dative नरसिंहस्तुतये narasiṁhastutaye
नरसिंहस्तुत्यै narasiṁhastutyai
नरसिंहस्तुतिभ्याम् narasiṁhastutibhyām
नरसिंहस्तुतिभ्यः narasiṁhastutibhyaḥ
Ablative नरसिंहस्तुतेः narasiṁhastuteḥ
नरसिंहस्तुत्याः narasiṁhastutyāḥ
नरसिंहस्तुतिभ्याम् narasiṁhastutibhyām
नरसिंहस्तुतिभ्यः narasiṁhastutibhyaḥ
Genitive नरसिंहस्तुतेः narasiṁhastuteḥ
नरसिंहस्तुत्याः narasiṁhastutyāḥ
नरसिंहस्तुत्योः narasiṁhastutyoḥ
नरसिंहस्तुतीनाम् narasiṁhastutīnām
Locative नरसिंहस्तुतौ narasiṁhastutau
नरसिंहस्तुत्याम् narasiṁhastutyām
नरसिंहस्तुत्योः narasiṁhastutyoḥ
नरसिंहस्तुतिषु narasiṁhastutiṣu