Sanskrit tools

Sanskrit declension


Declension of नराङ्ग narāṅga, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नराङ्गम् narāṅgam
नराङ्गे narāṅge
नराङ्गाणि narāṅgāṇi
Vocative नराङ्ग narāṅga
नराङ्गे narāṅge
नराङ्गाणि narāṅgāṇi
Accusative नराङ्गम् narāṅgam
नराङ्गे narāṅge
नराङ्गाणि narāṅgāṇi
Instrumental नराङ्गेण narāṅgeṇa
नराङ्गाभ्याम् narāṅgābhyām
नराङ्गैः narāṅgaiḥ
Dative नराङ्गाय narāṅgāya
नराङ्गाभ्याम् narāṅgābhyām
नराङ्गेभ्यः narāṅgebhyaḥ
Ablative नराङ्गात् narāṅgāt
नराङ्गाभ्याम् narāṅgābhyām
नराङ्गेभ्यः narāṅgebhyaḥ
Genitive नराङ्गस्य narāṅgasya
नराङ्गयोः narāṅgayoḥ
नराङ्गाणाम् narāṅgāṇām
Locative नराङ्गे narāṅge
नराङ्गयोः narāṅgayoḥ
नराङ्गेषु narāṅgeṣu