Singular | Dual | Plural | |
Nominative |
नराङ्गम्
narāṅgam |
नराङ्गे
narāṅge |
नराङ्गाणि
narāṅgāṇi |
Vocative |
नराङ्ग
narāṅga |
नराङ्गे
narāṅge |
नराङ्गाणि
narāṅgāṇi |
Accusative |
नराङ्गम्
narāṅgam |
नराङ्गे
narāṅge |
नराङ्गाणि
narāṅgāṇi |
Instrumental |
नराङ्गेण
narāṅgeṇa |
नराङ्गाभ्याम्
narāṅgābhyām |
नराङ्गैः
narāṅgaiḥ |
Dative |
नराङ्गाय
narāṅgāya |
नराङ्गाभ्याम्
narāṅgābhyām |
नराङ्गेभ्यः
narāṅgebhyaḥ |
Ablative |
नराङ्गात्
narāṅgāt |
नराङ्गाभ्याम्
narāṅgābhyām |
नराङ्गेभ्यः
narāṅgebhyaḥ |
Genitive |
नराङ्गस्य
narāṅgasya |
नराङ्गयोः
narāṅgayoḥ |
नराङ्गाणाम्
narāṅgāṇām |
Locative |
नराङ्गे
narāṅge |
नराङ्गयोः
narāṅgayoḥ |
नराङ्गेषु
narāṅgeṣu |