| Singular | Dual | Plural |
Nominative |
नराङ्घ्रिः
narāṅghriḥ
|
नराङ्घ्री
narāṅghrī
|
नराङ्घ्रयः
narāṅghrayaḥ
|
Vocative |
नराङ्घ्रे
narāṅghre
|
नराङ्घ्री
narāṅghrī
|
नराङ्घ्रयः
narāṅghrayaḥ
|
Accusative |
नराङ्घ्रिम्
narāṅghrim
|
नराङ्घ्री
narāṅghrī
|
नराङ्घ्रीन्
narāṅghrīn
|
Instrumental |
नराङ्घ्रिणा
narāṅghriṇā
|
नराङ्घ्रिभ्याम्
narāṅghribhyām
|
नराङ्घ्रिभिः
narāṅghribhiḥ
|
Dative |
नराङ्घ्रये
narāṅghraye
|
नराङ्घ्रिभ्याम्
narāṅghribhyām
|
नराङ्घ्रिभ्यः
narāṅghribhyaḥ
|
Ablative |
नराङ्घ्रेः
narāṅghreḥ
|
नराङ्घ्रिभ्याम्
narāṅghribhyām
|
नराङ्घ्रिभ्यः
narāṅghribhyaḥ
|
Genitive |
नराङ्घ्रेः
narāṅghreḥ
|
नराङ्घ्र्योः
narāṅghryoḥ
|
नराङ्घ्रीणाम्
narāṅghrīṇām
|
Locative |
नराङ्घ्रौ
narāṅghrau
|
नराङ्घ्र्योः
narāṅghryoḥ
|
नराङ्घ्रिषु
narāṅghriṣu
|