Singular | Dual | Plural | |
Nominative |
नराचः
narācaḥ |
नराचौ
narācau |
नराचाः
narācāḥ |
Vocative |
नराच
narāca |
नराचौ
narācau |
नराचाः
narācāḥ |
Accusative |
नराचम्
narācam |
नराचौ
narācau |
नराचान्
narācān |
Instrumental |
नराचेन
narācena |
नराचाभ्याम्
narācābhyām |
नराचैः
narācaiḥ |
Dative |
नराचाय
narācāya |
नराचाभ्याम्
narācābhyām |
नराचेभ्यः
narācebhyaḥ |
Ablative |
नराचात्
narācāt |
नराचाभ्याम्
narācābhyām |
नराचेभ्यः
narācebhyaḥ |
Genitive |
नराचस्य
narācasya |
नराचयोः
narācayoḥ |
नराचानाम्
narācānām |
Locative |
नराचे
narāce |
नराचयोः
narācayoḥ |
नराचेषु
narāceṣu |