Sanskrit tools

Sanskrit declension


Declension of नराच narāca, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नराचः narācaḥ
नराचौ narācau
नराचाः narācāḥ
Vocative नराच narāca
नराचौ narācau
नराचाः narācāḥ
Accusative नराचम् narācam
नराचौ narācau
नराचान् narācān
Instrumental नराचेन narācena
नराचाभ्याम् narācābhyām
नराचैः narācaiḥ
Dative नराचाय narācāya
नराचाभ्याम् narācābhyām
नराचेभ्यः narācebhyaḥ
Ablative नराचात् narācāt
नराचाभ्याम् narācābhyām
नराचेभ्यः narācebhyaḥ
Genitive नराचस्य narācasya
नराचयोः narācayoḥ
नराचानाम् narācānām
Locative नराचे narāce
नराचयोः narācayoḥ
नराचेषु narāceṣu