Sanskrit tools

Sanskrit declension


Declension of नराधार narādhāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नराधारः narādhāraḥ
नराधारौ narādhārau
नराधाराः narādhārāḥ
Vocative नराधार narādhāra
नराधारौ narādhārau
नराधाराः narādhārāḥ
Accusative नराधारम् narādhāram
नराधारौ narādhārau
नराधारान् narādhārān
Instrumental नराधारेण narādhāreṇa
नराधाराभ्याम् narādhārābhyām
नराधारैः narādhāraiḥ
Dative नराधाराय narādhārāya
नराधाराभ्याम् narādhārābhyām
नराधारेभ्यः narādhārebhyaḥ
Ablative नराधारात् narādhārāt
नराधाराभ्याम् narādhārābhyām
नराधारेभ्यः narādhārebhyaḥ
Genitive नराधारस्य narādhārasya
नराधारयोः narādhārayoḥ
नराधाराणाम् narādhārāṇām
Locative नराधारे narādhāre
नराधारयोः narādhārayoḥ
नराधारेषु narādhāreṣu