| Singular | Dual | Plural |
Nominative |
नराधारः
narādhāraḥ
|
नराधारौ
narādhārau
|
नराधाराः
narādhārāḥ
|
Vocative |
नराधार
narādhāra
|
नराधारौ
narādhārau
|
नराधाराः
narādhārāḥ
|
Accusative |
नराधारम्
narādhāram
|
नराधारौ
narādhārau
|
नराधारान्
narādhārān
|
Instrumental |
नराधारेण
narādhāreṇa
|
नराधाराभ्याम्
narādhārābhyām
|
नराधारैः
narādhāraiḥ
|
Dative |
नराधाराय
narādhārāya
|
नराधाराभ्याम्
narādhārābhyām
|
नराधारेभ्यः
narādhārebhyaḥ
|
Ablative |
नराधारात्
narādhārāt
|
नराधाराभ्याम्
narādhārābhyām
|
नराधारेभ्यः
narādhārebhyaḥ
|
Genitive |
नराधारस्य
narādhārasya
|
नराधारयोः
narādhārayoḥ
|
नराधाराणाम्
narādhārāṇām
|
Locative |
नराधारे
narādhāre
|
नराधारयोः
narādhārayoḥ
|
नराधारेषु
narādhāreṣu
|