| Singular | Dual | Plural |
Nominative |
नराधिपतिः
narādhipatiḥ
|
नराधिपती
narādhipatī
|
नराधिपतयः
narādhipatayaḥ
|
Vocative |
नराधिपते
narādhipate
|
नराधिपती
narādhipatī
|
नराधिपतयः
narādhipatayaḥ
|
Accusative |
नराधिपतिम्
narādhipatim
|
नराधिपती
narādhipatī
|
नराधिपतीन्
narādhipatīn
|
Instrumental |
नराधिपतिना
narādhipatinā
|
नराधिपतिभ्याम्
narādhipatibhyām
|
नराधिपतिभिः
narādhipatibhiḥ
|
Dative |
नराधिपतये
narādhipataye
|
नराधिपतिभ्याम्
narādhipatibhyām
|
नराधिपतिभ्यः
narādhipatibhyaḥ
|
Ablative |
नराधिपतेः
narādhipateḥ
|
नराधिपतिभ्याम्
narādhipatibhyām
|
नराधिपतिभ्यः
narādhipatibhyaḥ
|
Genitive |
नराधिपतेः
narādhipateḥ
|
नराधिपत्योः
narādhipatyoḥ
|
नराधिपतीनाम्
narādhipatīnām
|
Locative |
नराधिपतौ
narādhipatau
|
नराधिपत्योः
narādhipatyoḥ
|
नराधिपतिषु
narādhipatiṣu
|