| Singular | Dual | Plural |
Nominative |
नरान्तकनिग्रहवर्णनम्
narāntakanigrahavarṇanam
|
नरान्तकनिग्रहवर्णने
narāntakanigrahavarṇane
|
नरान्तकनिग्रहवर्णनानि
narāntakanigrahavarṇanāni
|
Vocative |
नरान्तकनिग्रहवर्णन
narāntakanigrahavarṇana
|
नरान्तकनिग्रहवर्णने
narāntakanigrahavarṇane
|
नरान्तकनिग्रहवर्णनानि
narāntakanigrahavarṇanāni
|
Accusative |
नरान्तकनिग्रहवर्णनम्
narāntakanigrahavarṇanam
|
नरान्तकनिग्रहवर्णने
narāntakanigrahavarṇane
|
नरान्तकनिग्रहवर्णनानि
narāntakanigrahavarṇanāni
|
Instrumental |
नरान्तकनिग्रहवर्णनेन
narāntakanigrahavarṇanena
|
नरान्तकनिग्रहवर्णनाभ्याम्
narāntakanigrahavarṇanābhyām
|
नरान्तकनिग्रहवर्णनैः
narāntakanigrahavarṇanaiḥ
|
Dative |
नरान्तकनिग्रहवर्णनाय
narāntakanigrahavarṇanāya
|
नरान्तकनिग्रहवर्णनाभ्याम्
narāntakanigrahavarṇanābhyām
|
नरान्तकनिग्रहवर्णनेभ्यः
narāntakanigrahavarṇanebhyaḥ
|
Ablative |
नरान्तकनिग्रहवर्णनात्
narāntakanigrahavarṇanāt
|
नरान्तकनिग्रहवर्णनाभ्याम्
narāntakanigrahavarṇanābhyām
|
नरान्तकनिग्रहवर्णनेभ्यः
narāntakanigrahavarṇanebhyaḥ
|
Genitive |
नरान्तकनिग्रहवर्णनस्य
narāntakanigrahavarṇanasya
|
नरान्तकनिग्रहवर्णनयोः
narāntakanigrahavarṇanayoḥ
|
नरान्तकनिग्रहवर्णनानाम्
narāntakanigrahavarṇanānām
|
Locative |
नरान्तकनिग्रहवर्णने
narāntakanigrahavarṇane
|
नरान्तकनिग्रहवर्णनयोः
narāntakanigrahavarṇanayoḥ
|
नरान्तकनिग्रहवर्णनेषु
narāntakanigrahavarṇaneṣu
|