Sanskrit tools

Sanskrit declension


Declension of नरान्तकनिग्रहवर्णन narāntakanigrahavarṇana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरान्तकनिग्रहवर्णनम् narāntakanigrahavarṇanam
नरान्तकनिग्रहवर्णने narāntakanigrahavarṇane
नरान्तकनिग्रहवर्णनानि narāntakanigrahavarṇanāni
Vocative नरान्तकनिग्रहवर्णन narāntakanigrahavarṇana
नरान्तकनिग्रहवर्णने narāntakanigrahavarṇane
नरान्तकनिग्रहवर्णनानि narāntakanigrahavarṇanāni
Accusative नरान्तकनिग्रहवर्णनम् narāntakanigrahavarṇanam
नरान्तकनिग्रहवर्णने narāntakanigrahavarṇane
नरान्तकनिग्रहवर्णनानि narāntakanigrahavarṇanāni
Instrumental नरान्तकनिग्रहवर्णनेन narāntakanigrahavarṇanena
नरान्तकनिग्रहवर्णनाभ्याम् narāntakanigrahavarṇanābhyām
नरान्तकनिग्रहवर्णनैः narāntakanigrahavarṇanaiḥ
Dative नरान्तकनिग्रहवर्णनाय narāntakanigrahavarṇanāya
नरान्तकनिग्रहवर्णनाभ्याम् narāntakanigrahavarṇanābhyām
नरान्तकनिग्रहवर्णनेभ्यः narāntakanigrahavarṇanebhyaḥ
Ablative नरान्तकनिग्रहवर्णनात् narāntakanigrahavarṇanāt
नरान्तकनिग्रहवर्णनाभ्याम् narāntakanigrahavarṇanābhyām
नरान्तकनिग्रहवर्णनेभ्यः narāntakanigrahavarṇanebhyaḥ
Genitive नरान्तकनिग्रहवर्णनस्य narāntakanigrahavarṇanasya
नरान्तकनिग्रहवर्णनयोः narāntakanigrahavarṇanayoḥ
नरान्तकनिग्रहवर्णनानाम् narāntakanigrahavarṇanānām
Locative नरान्तकनिग्रहवर्णने narāntakanigrahavarṇane
नरान्तकनिग्रहवर्णनयोः narāntakanigrahavarṇanayoḥ
नरान्तकनिग्रहवर्णनेषु narāntakanigrahavarṇaneṣu